SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||३-४८|| दीप अनुक्रम [३-४८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) मूलं [-] / गाथा ||३-४८/३-४८|| निर्युक्तिः [३०...६४/३०-६४] अध्ययनं [१], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूर्णे ११ विनयाध्ययने ॥ ३१ ॥ लाघवेनाविलंबमाना निर्देशायोपतिष्ठते, दक्षोपपेता नाम आज्ञां शीघ्रं कुर्वन्ति, यदान्यत् वैयावृत्याय, ' प्रसादये ' प्रसादयन्ति 'त' इति एवंविधा सिस्सा, हु विसेसणे, दुष्टमाश्रयंति तमिति दुराश्रयं, अभिवत्, अत्रोदाहरणं चंडकद्देण अवंतीजण ए उज्जेणीए हव[णा ] शुज्जाणे साहुणो समोसरिया, तेसिं सगासि एगो जुवा उदग्गवेसो वयंससहितो उवागतो, सो ते बंदिऊण भणति ते बालुके- तुझं मम संसारातो उत्तारेही, पव्वयामित्ति, तेहिं एते अम्दे पर्वतीचकाऊण घृष्यतां कलिना कलि - रिति चंडरुद्दं आयरियं उवदिसंति, एस ते नित्थारिहिन्ति, सोय सम्भावेण फरुसो, ततो सो तं वंदिऊण भणति-भगवं ! पव्वावेह ममेति, उच्चारणमाणेहित्ति, आणिएण लोयं काऊण पव्वाविओ, वयंसा य से अद्विति काऊण पडिगता, तेऽवि उवसयं णिययं गया, विलंबिए सूरे पंथं पडिलेहित्ति विसज्जिओ, पडिले हिउमागतो, पच्चूसे निग्गया, पुरओ वच्चत्ति मणिओ, बच्चेतो पंथाओ फिडिओ, चंडरुद्दो खाणुए पकूखलिओ, रूसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो. सिरं फोडितं, तहावि समं सहति, बिमले पभाए चंडरुद्देण रुधिरोग्गलंतविदारियमुद्धाणो दट्ठो, दुड्डु कयंति संवेगमावण्णेण खामिओ एवं दुरासज्जंपि पसादए । विनयाधिकार एव आयरियसमीचे वसंतो 'णापुट्ठो वागरे किंचि सिलोगो, ( १४ सू. ५१ ) ण अपुच्छिओ वागरेज्ज किंचिदिति अत्थपर्यं पुष्ववत्तं वा कई वा चरियं वा जतिवि जाणति, पुट्ठो वा णालियं वदे' पुट्ठो वा पुच्छिओ आयरिएहि, जहा- अज्जो ! तुमं किर अमुकं जाणसि १, तत्थ अजाणमाणेण वत्तब्वं-जहा ण जाणामि, जाणमाणेण वा जाणामित्ति वत्तव्वं, सन्भूयमेव वत्तब्धं, गिहिणावि पुट्टो णालियं, अन्यत्र सावद्यात्, यदिवा क्रोधकारणे सत्याक्रोशादौ परस्य रुष्यते कथंचित्, तत्र तं क्रोधं असच्च कुब्वेज्ज, अफलमित्यर्थः, कथं?, उच्चते, कोवस्मुदयनीरोहो वा उदय [36] चण्डरुद्राचायोः ॥ ३१ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy