SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं H/ गाथा |३-४८/३-४८|| नियुक्ति: [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्रांक श्रीउत्तुरा चूर्णी १विनया गाथा ध्ययने ॥३०॥ ||३-४८||| तथापि न निन्दवितव्य, एवं प्रकाशमपि कृत्वा अनुपशान्तोऽपि प्रत्युद्यमकरणात् ब्रवीत्यहम् शान्त इति, एष निन्दवः, एवं कालिराकीमृपावादेऽपि प्रत्यक्ष वा प्रत्यक्षे वा न निन्हवितव्यं, कदाचिदिति अहनि रात्री वा, प्रत्यादिष्टस्त्वपरेण 'कर्ड कडेत्ति भासेज्जा' णवाच | सत्यमहं रुपित आसीत् अनृतं वा मयोक्तं, अकृते तुन परस्स सत्केण वत्तव्वं यथाऽहं कारीति, मा मूदस्य मृषावाद इति । जं का एक्कर्सि पश्चिाइज्जति अवराहे तस्मात् प्रभृत्येव निवर्तितव्यं 'मा गलीअस्सेव कसं सिलोगो (१२ सू.४८) मा गलिअस्सो-' कपिहो सो गलिआओ अवहमाणो स्वयमेव कस प्रहारादीनि इच्छति, कर्मवत्कर्मकती इतिकृत्वा स्वयमेवासौ कशमिच्छति, जहाडू वाहं नेच्छेत्, एवमयमपि यथा कृत्येष्वर्थेष्ववर्तमानः पुनर्वचनमिच्छति, चोदनामित्यर्थः, 'कसं व दटुमाइन्नों' कशतीति कशः का कश गतिशातनयोः' य(त)था बलविनयसौमुख्यादिभिगुणैराकार्य इति आइण्णो, स हि कसमेव दटुं गृह्यमाणमुक्षिप्यमाणं वा सारथेरनुकूलं गच्छति, एवं सिस्सोऽवि इंगितादीहिं आयरियभावमुवलक्खेऊण तहा करेइ, पावं वज्जइत्ता, पापमकृत्वेत्यर्थः, तं वर्जयन् वैनयिक सेवितो,एवं हि कुर्वताऽचार्यस्य वाक्यादिश्रमः परिहृतो भवति (तंडीति वा गलीति वा मरालीति वा एगट्ठा, सो पुण बच्चंतो कीरद आसेण वा गोणेण चा, आइण्णे वा विणीए वा भदए वा एगट्ठा) ये पुनरिदानी 'अणासवा थूलवया' सिलोगो १३ स. ४९) न शृण्वतीत्यनाश्रवाः जे भणितं न काहं, पठ्यते 'अणासुणा धूलवया' ण सुर्णेति अणासुणा, थूराणि वयांसि येषां, अनिपुणातिस्थूलशब्दा अविनीतेत्यर्थः, कुत्सितशीलाः कुशीलाः, मिदुपि चंडे पकरेंति सिस्सा, मिपि-अकोहणसीलीप कोधणशीलं करेंति, अपिशब्दात् अन्यमनतमक्रोधी वा, उक्तहि-"शिष्यकस्यैव तज्जाज्यं, यदाचायः प्रमादवान् । कुदारुषु सु-151 ॥३०॥ ला तीक्ष्णोऽपि, परशुः प्रतिहन्यते ॥१॥"जे पुण चिचाणुगा चित्तं अणुगच्छंतीति चित्ताणुगा लाघवोपपेता दक्षत्वेन च उत RECARCLAA दीप अनुक्रम [३-४८] [35]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy