SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: 12.zll HEISS - गाथा ||३-४८|| श्रीउत्तरा० जस्सेति असीलः, अथवा न भावः, जहा अभावो देसस्स णगरस्स वा चट्टति, साणस्स पूतिकण्णस्स सूयरस्स कणगकुंडशिक्षारीतिः चूणा चहचाण, एवं दुासीलनरस्सेति, यस्ताम्यामनुसासिति-एवं दुशीले पडिणीए, विणये ठवेज्ज अप्पाणं पच्छद्धं कण्ठ्यं, सो हिण ध्ययने HT पूतिसुणगो व णिकसिज्जति, यतश्चैवं 'तम्हा विणयमेसिज्जा ' सिलोगो (७ सू० ४६) तम्हा इति कारणाद्विनयं । HI'एसेज' ति विणयं कुर्यादित्यर्थः, येन किं लभ्यते ?, विनयाच्छीलं प्रतिलभ्यते, कोऽभिप्रायः ?- आचार्या हि सम्यगुपचर्य॥२८॥ माणाः श्रुतेन लाभयन्ति, सोए ( चोय) णादिभिश्च, इत्यतो विनयकरणाच्छील प्रतिलभ्यते, विनयः प्रतिलभ्यते इत्यर्थः, A'बुद्धवुत्ते णियागड्डी' बुद्धैरुक्तं बुद्धोक्तं ज्ञानमित्यर्थः, तदेव च नियाकं निजकमात्मीयं, शेष शरीरादि सर्व पराक्यं, बुद्धा नामा चार्याः, बुद्धानां वा पुत्राः, नियाके यस्यार्थः स भवति णियागट्ठी, ण णिकसिज्जति कण्हुता, न कृतश्चिदपीत्यर्थः । एवंविधश्च ण लाणिकसिज्जति णिसंते सिया' सिलोगो (८ सू०४६ ) अहियं शांतो निशान्तः, अक्रोधवानित्यर्थः, अत्यन्तशान्तचेष्टो वा, प्रमुख अरिमावहतांति मुखरी, न मुखरी अमुखरी, दान्तेन्द्रियः, बुद्धाः आचार्याः, अंतिकमत्यासं, तेषामंतिके तिष्ठन् सुप्रशान्तो अमुखरी दान्तश्च भवेदिति, अथवा प्रशान्तोऽमुखरी दान्तश्च तेषामंतिके तिष्ठन् अत्थयुतानि सिक्खेज्जा, अर्थेन युक्तानि सूत्रालण्युपदेशपदानि वा, न येषामों विद्यत इति निरस्थाणि, तु विशेषणे, जहा 'भारहरामायणादीणि' अथवा दिच्छो दविच्छोटू ४ ॥२८॥ पाखंड इति, अथवा इत्थिकहादीणि ॥ जति पुण णिरत्थगाणि सिक्खमाणो आयरियादीहिं अणुसासिज्जेज्ज तदा अणुसा सितो ण कुप्पेज्जा ' सिलोगो (९ सू०४७ ) अणुकूलं सास्यते स्म अनुशासितः, कुप्यते येन स कोषः तं न कुर्यात्, क्षमता लक्षान्तिः तं सेवेज्जा, पापाड्डीन: पंडितः, पण्डा वा बुद्धिा, पण्डितः तयाऽनुगतः, स एवंविधः खुड्डेहिं समं संसर्ग, बालकैरित्यर्थः, दीप अनुक्रम [३-४८] [33]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy