SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||३-४८|| दीप अनुक्रम [३-४८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१], मूलं [-] / गाथा ||३-४८/३-४८|| निर्युक्तिः [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूण १ विनया ध्ययने २ ॥ २७ ॥ पडियलिंगाई एयाई ॥ १ ॥ एवमादि संपन्नवान् संपन्नः, स एवंविधो विनीत इत्युच्यते, न हि विनयो विनीतमन्तरेणास्तीति अपदिश्यते स एव विनय इति । उक्तो विनयस्तद्विपक्षोऽविनयः, तहा हि मृढणयियं कालिये, अस्थापतित्तिकाऊण उच्यते'आणाऽणिदेसकरे' सिलोगो ( ३ सू० ४४ ) पुष्बद्धं कंठ्यं, 'पाडणीए असंबुद्धी' अनीकं प्रति यदन्यदनीकं तत्प्रत्य नीकं, सचायं प्रत्यनीकीभूते विलोमकारि इत्यर्थः, सम्यग्युद्ध:- संबुद्धः न संबुद्धः असंबुद्धः, विनयाद्यकोविद इत्यर्थः, से अविगीति वच्चति ॥ तद्विपाकस्त्विहैव 'जहा सुणी पूतिकण्णी सिलोगो ( ४ सू० ४५) येन प्रकारेण यथा, श्वसति श्वा स एव शुनीत्युपदिश्यते, अथ शुनीग्रहणं शुनी गर्हिततरा, न तथा श्वा, पूर्ति यस्याः कर्णौ सो भवति पूतिकर्णी, 'निक्कसिज्जति'ति निकृष्यते सव्वसोत्ति' सव्यपागारं सर्वावस्थासु वा सर्वशः, ' एवं ' अवधारणे, दुट्ठशीलो दुःशीलः, अनीकं प्रति यदनीकं स चायं प्रत्यनीकीभूतो प्रतिलोमकारीत्यर्थः, जह जं भणितं न काहं, जत्तो बारेसि तत्थ वासेज्जा । ( सोच्चा) किं अरिं जराओ, घेत्तुं उदयं ण दिष्णोमि ।। १ ।। मुहेण अरिमावहतीति मुहरी, यत्किचित्प्रलापीत्यर्थः स्याद् बुद्धिः किं सो एवं करोति जेण निक्कसिज्जति १, उच्यते, स्वभावोपघातात् दितो 'कणकुंडगं सिलोगो ( ५ सू० ४५) कणा नाम तंदुलाः, कुंडगाः | कुक्कसाः, कणानां कुंडगाः कणकुंडगाः, कर्णमस्सो वा कुंडकः कणकुंडकः, सोय वुद्धिकरो, खयराणं प्रियस्सञ्च, सः तदमवि कण कुंडकं 'जहिताणं ' ति ' ओहाक त्यागे' तत्थ जहातीति भवति स्वभावोपहतबुद्धित्वात् 'विठ्ठे भुंजति सूयरों' वि पुरीसं यथेति वाक्यशेषः, एवं शीलं जहित्ताणं दुःशीलभावो दौःशील्यं तस्मिन् दौस्सील्ये, रमति, मृगवत् मृगः, दुःशीलो सीमंतेहिं णिकसिज्जति, अतः 'सुणिया भावं ' सिलोगो ( ६ सू० ४६ ) श्रुत्वा सुणिया, असोहणी भावो अभावो, जहा असोहणं सीलं [32] अविनयफलं ॥ २७ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy