SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२६], मूलं [१२..] / गाथा ||९९२...१०५८/१००७-१०४३||, नियुक्ति: [४८३...४८९/४८०-४८६], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीउत्तरा वैराग्यं [१२...] गाथा चूणों २६ ||९९२ सामाचारी ॥२६९॥ १०५८|| | कर्मब्राह्मणं प्राणातिपातादिविरत, वयं इमं त्रामण पशुबंधादिपापकर्मरहितं, निरतं न तं ब्रामणं ब्रूमः, एवं जयघोषेण वि- जयघोषस्य जयघोषो भवति प्रतिपादितः, तस्यैव सकाशे प्रबजितः, तपः कृत्वा 'स्ववित्ता पुवकम्माई इत्यादि गतार्थाः (९९१।५३१) नयाः पूर्ववत् ।। जण्णइज्जं नाम पंचवीसइममज्झयणं ।। उक्तं पंचविंशतितम, इदानी पदविंशतितम, तस्य कोऽभिसंबंधः,पंचविंशतितमे ब्रह्मगुणा व्यावर्णिताः, पविशतितमे सामाचारी, ब्रह्मगुणायस्थितेन अवश्यमेव सामाचारी करणीया, अनेन संबंधेनायातस्यास्वाप्यध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववयावये | नामनिष्पन्ने निक्षेपे सामाचारी निकम्वे वो सामंमि'इत्यादि गाथाद्वयं(४८३-४।५३३)व्यतिरिक्त क्षीरशर्करादीनां सामभावो,भावसामं | इच्छामिच्छादिकं,'आयारे निक्खेवो'इत्यादिगाथात्रयं ४८७-८-९।५३३ व्यतिरिक्तो नामादि,नामने तिणिसलता,धोबने हरिद्रारागः, | वासने कपिल्लकादि,शिक्षापने शुकसारिकादि,सुकरणे सुवादि लब्धि(दध्ना साद्धं गुडाः,एष द्रव्याचार, भावे दशविधसामाचार्यो चरणं, उक्तो नामनिष्पनो निक्षेपः,इदानी सूत्रालापकस्यावसरः,अस्माद्यावत सूत्र निपतितं तावक्तव्यं, सूत्रं चेई-'सामायारि पव|क्खामि इत्यादि(९९२-५३४) सर्व प्रायः गतार्थ,तथापि यत् किंचिद्वक्तव्यं तदुच्यते-दिवा पौरुपिप्रमाणं छायया ज्ञायते,आसानमासे इत्यादि प्रयोगेण,रात्री पुनः कथं नातं तद्', उच्यते,यनक्षत्रं रात्रि परिसमापयति तस्मिनक्षत्रे चतुर्भागे स्थिते प्रथमप्रहरः कालिक-13 |श्रुते तस्य तस्मिन् स्वाध्यायः क्रियते, तस्मिन्नेव नक्षत्रे णभोमध्ये स्थिते अर्द्धरात्रः, तस्मिन्नेव नक्षत्रे चतुर्भागे शेषस्थिते पधिमा H॥२६९॥ प्रहर।दशविधा सामाचारी चक्रवालसामाचारी न अबाभिहिता, (ओघरूपा च ) तौ च आवश्यकानुसरेण बातम्याविति, नयाः पूर्ववत्, षड्विंशति-तमं सामाचारीनामकं समाप्तं ।। दीप अनुक्रम [१००७१०४३] सव अध्ययनं -२५- परिसमाप्तं अत्र अध्ययन -२६- “सामाचारी" आरभ्यते अध्ययनं -२६- परिसमाप्तं [274]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy