SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२५], मूलं [१२..] / गाथा ||९४८...९९१/९६३-१००६||, नियुक्ति : [४६३...४८२/४६०-४७९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१२...] गाथा ||९४८९९१|| + श्रीउत्तरा | निक्षेपे जण्याइज,'णिक्खेकेवो जण्णंमी'त्यादि गाथाद्वयं(४६३-४।५२१)व्यतिरिक्तं ब्राह्मणादीनां जयनं,भावयनः तपःसंयमानुष्ठान, जयघोषस्य चूणौँ वैराग्यं अध्ययननिरुक्तगाथा 'जयघोसा' इत्यादि (४६५।५२१) गतार्था । उक्तो नामनिष्पनी निक्षेपः, इदानीं सूत्रालापकस्यावसरः, यज्ञीया० | अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्य,सूत्रं चेदं-'माहणकुलसंभूतो (९४८५२३ इत्यादि प्रायसः गतार्थ, तथापि यत्किंचिद्वक्तव्य ॥२६८॥ तदुच्यते,यथा इदं प्रवृत्त तथा कथ्यते-बाणारसीए नगरीए दो विष्पा भायरो य, जमलाऽऽसी,जयघोसो विजयघोसो, तत्थ जयघोसो ण्हातुं गतो गंग, तत्थ पेच्छति सप्पेण मंडुकं गसिज्जत, सप्पोऽवि मज्जारेण छनो, मज्जारो सप्प अक्कमिउ ठितो, तथावि सप्पो, मंडुकं चिञ्चयंत खायेति, मज्जारोवि सप्पं चडप्पडमाणं खायति, तं अण्णमण्णघाता इत्यादि सर्वा नियुक्तिगाथा गतार्था,जायाई ॐ जयनशीलः, 'जमजनंति(यम)तुल्यो यमयज्ञः, मारणात्मकः, इंद्रियग्रामं निगृह्णाति, सम्यग्दर्शनादिमार्गगामी, अथ तस्मिन् काले! लजयघोसेण यज्ञः प्रस्तुतः, ततोऽसौ (वि)जयघोषः मासक्षपणपारण के भिक्षार्थ समुपस्थितः, तेनासौ प्रतिषिद्धः, न ते दास्यामि भो। |मिक्षां, ये च वेदविदो विप्रा, ये च यज्ञस्य याजिनः।ज्योतिषांगविदो ये च, ये च धर्मस्य पारगाः॥१॥ ये समर्थाश्च उद्धतु, आत्मानं परमेव वा । तेषामिदं तु दातव्यं, अन्नदानं हितैषिणा||२|तचं वेदमुखं वक्षि यज्ञानामपि यन्मुख । नक्षत्राणां मुखं यच्च, धर्माणां | चापि यन्मुख।।३।। ये समर्थाश्च उद्धतु, आत्मानं परमेव वा। तेनापि त्वं न जानीपे, अथ ज्ञानी ततो भण।।४।। अस्याक्षेपस्य उत्तरं | दातुं अशक्तः, ततोऽसौ सपरिवारः ब्रवीति-भगवन् ब्रूहि सर्व यथा तथा अग्निहोत्रमुखा वेदा, यज्ञार्थ वेदसा मुखं । नक्षत्राणां मुखं | चंद्रः, धर्माणां काश्यपो मुखं ॥१॥राहुमुक्तं यथा चंद्र, नेमस्यंति अजानकाः । एवं वेदविदः केचित, ब्रह्मतत्त्वं न जानते ||२५८॥ ॥२॥ यो गृहानिर्गतस्सन् न पुनस्तत्रैव सज्जति, यश्च प्रबजन् न शोचति, आचार्यवचने च रमते, रागद्वेषौ च न कुरुते, तं वयं AAKE-C दीप अनुक्रम [९६३१००६] A [273]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy