SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२०], मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२|| नियुक्ति : [४२२...४२७/४२०-४२२], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक पुलक चूर्णी म २० [१२...] गाथा ||६९९७५८|| महा श्रीउत्तरा सबसिद्धे उववज्जेज्जा, एवं बउसपडिसेवगादि । पुलागस्स देवलोगद्विती जहण्णेणं पलिओवमपुरतं, उक्कोसेणं अट्ठारससागरो बमाई, बउसपडिसेवगाणं जहणेणं तं चेव, उक्कोसेणं बावीससागरोबमाई, कसायकुसीलस्स जहणेणं तं चेव, उक्कोसेणं तेत्तीस सागरोवमाई, णियंठस्स अजहण्णमाक्कोसेणं तेत्तीससागरोवमाई । पुलागस्स असंखेज्जा संजमट्ठाणा, एवं जाव कसायकुसीलस्स, नियंठिज्ज णियंठासणाताणं ऐंगे अजहण्णमणुक्कोसए संजमट्ठाणे, एतेसिं पुलागादीणं संजमट्ठाणाण कतरे कतरेहितो अप्पमा वा बहुगा वा उभया वा विसेसाहिया वा ?, णियंठसिणाताणं अजहण्णमणुक्कोसा संजमट्ठाणा सम्बत्थोवा, दोण्हवि तुल्ला, पुलागस्स असंखज्ज॥२५६॥ Mगुणा, एवं बउसकुसीलाणं असंखज्जगुणा, पुलागस्स अर्णता चारित्तपज्जवा, एवं जाब सिणातस्स, पुलागेण पुलागस्स सट्ठाण-1. सण्णिगासेणं चरित्तपज्जवेहि य सिय हीणे सियतुल्ले सियभहिते, जड होणे वा अणंतभागहीणे वा असंखेज्जभागहीणे वा संखे सज्जगुणहीणे वा, एवं अन्भाहियएवि, पुलाए बउसस्स परहाणसंनियासेणं चरित्नपज्जवेहिं हीणो, णो तुल्लो, णो अन्भहिए, जइर हीणे अणंतगुणहीणे सेसेहिं, एवं पडिसेबगस्स कसायकुसीलस्स छहाणपडिए, णियंठसिणाता जहा बउसस्स, एवं सेसेहिदि सह || संजोगो काययो, उवरिल्ला अब्भहिया हेडिल्ल(का हीणा)पुलाए सजोगी तीहिवि जोगेहि,एवं जाव णियंठो,सिणातो सजोगी वा अजोगी। वा। पुलाए सागारोवउत्ते चव अणागारोवउत्ते चेव, एवं जाब सिणातो । पुलाए सकसायी तं संजलणेहि चर्डि, एवं जाव पाड-Tx॥२५६॥ | सेवओ, कसायकुशीलो छहि, णियंठो एक्काते सुक्कलेसाए, सिणातो परमसुक्कलेसाए। ते पुलाए बढमाणा हीयमाणा अवहिता, तीहिवि परिणामतेहि, एवं वउसकुसीलाचि, णियंठसिणाता बङमाणा अवडियपरिणामा वा, पुलाए बद्धमाणपरिणामा जहण्णेणं एक समयं, उक्कोसेण अंतोमुहुरा, एवं हीयमाणवि, अवहिए जहणेणं एक समयं, उक्कोसेणं सच समया, एवं जाब णियंठो । दीप अनुक्रम [७१३७७२]] [261]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy