SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||६९९ ७५८|| दीप अनुक्रम [७१३ ७७२] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२०], मूलं [१२.. ] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [४२२...४२७/४२०-४२२], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूर्णौ २० महा नियंठिज्जं ।।२५५ ।। दब्बलिंग पहुच्च सलिंगे वा अनलिंगे वा होज्जा, भावलिंगं पडुच्च नियमा सलिंगे होज्जा, एवं जाव सिणातो । पुलातो कहहिं | सरीरेहिं होज्जा ?, तीहिं ओरालियातया कम्मएहिं उसपडिसेवगाणं वेउव्जियं अमहियं, कसायकुसीलो पंचहिं सरीरेहिं भयणाए, नियंठसिणाता जहा पुलाओ। पुलाओ कि कम्मभूमिए होज्जा० ?, जम्मणं संतिभावं पडुच्च कम्मभूमिए होज्जा, णो अकम्मभूमीए होज्जा, एवं सेसावि, साहारणं पड़च्च कम्मभूमीए वा होज्जा अकम्मभूर्माए वा होज्जा, (पुलाओ कंमि काले होज्जा ? जम्मणं संतिभावं च पहुच्च सुसम दूसमाए दूसमसुसमाए दुसमाए) एवं सेसावि, साहरणं पडुच्च (छसुवि, जम्मेणं), सुसमदुस्समाए दू| समसुसमाए दूसमाए तिसुचि कालेसु होज्जा, उस्सप्पिणीए जम्मणं पड़च्च दुस्तमसुसमाए सुसमदुस्समाए य दोसु कालेतु होज्जा, महाविदेहे चतुर्थप्रतिभागे सर्वकालमेव भवेज्जा, संतिभावं पडुच्च पढमदुर्ग छट्टो य कालो य पडिसिज्झति, सेसेसु होज्जा, जम्मणं जंमि काले जन्मोत्पत्तिः, संविभावो यस्मिन् काले विद्यमानत्वं एवं बउसकुसील नियंठसिणायावि साहारणं पडुच्च सव्वत्थ होज्जा, णवरं नियंठसिणाताण साहरणं णत्थि । पुलाए कालगते समाणे कहिं उववज्जेज्जा १, जहष्णेणं सोहम्मे कप्पे, उक्कोसेणं सहस्सारे, बउसपडिसेवगाणं जहणेणं तं चैव, उक्कोसेणं अच्चुते कप्पे, कसायकुसीले जहण्णेणं तं चैव उक्कोसेण अच्चुते कप्पे, कसायकुसीले जहणणं तं चैव उक्कोसेणं अणुत्तरोववाइएसु, नियंठस्स सच्याए, पडिसेवित्ता अहमिंदत्ताए उववज्जेज्जा, सिणातो सिद्धिगतीए उबवज्जेज्जा, पुलाए देवेसु उववज्जेज्जा, पुलाए देवेसु उववज्जमाणे किं इंदत्ताए सामाणियत्ताए ता यत्तीसत्ताए लोकपालचाए अहमिंदत्ताए उववज्जेज्जा १, अविराधणं पडुच्च एतेसु सव्वेसु उववज्जेज्जा अहमिदवज्र्ज, विराहणं | पच्च अण्णतरेसु उबवज्जेज्जा, एवं बउसपडिसेवगावि, कसायकुसीले अहमिंदत्ताए उववज्जेज्जा, नियंठे अजद्दण्णम शुक्को सेणं [260] पुलकादिस्वरूपं. ॥२५५॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy