SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ A+Pre स्थान चूणी निक्षपः ब्रह्मचया आगम "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) (४३) | अध्ययनं [१६], मूलं [२-१२/५११-५३८]] / गाथा ||५१०-५२६/५११-५३८||, नियुक्ति : [३७९...३८५/३७९-३८५], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीउत्तरा [२-१२] कांक्षा कतमा सेवामीति, किं दिच्या मानुष्याः तिरिची; कांक्षामात्र, विचिकित्सा मतिविप्लुतिः धर्मज्ञस्य, किं जायते सेवमानस्य, कर्म बध्यते, असेबमानस्य न बध्यते, ईदृशी विचिकित्सा समुत्पद्यते, भेदं संयमालभते, चारित्रखण्ड मित्यर्थः, उन्मादं वाऽऽप्नुगाथा | यात्, ग्रहगृहीत एव भवेत्, केवलिपन्नत्ताओ वा धर्माद् अस्येत, धर्मो द्विविधः श्रुतधर्मश्चारित्रधर्मश्च, अस्माद् द्विविधादपि धर्माद् ||५१० | भ्रस्यते, तस्माद्विदेत् दोषजालं, ज्ञात्वा-णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेविता भवति से णिग्गंथे, अयमपनयः।। तहा-'नो। ॥२४२॥ | इत्थीणं कहं कहित्ता भवइ से निग्गंथे भवति। (सूत्रं ४-४२५) । यः स्त्रीणां कथामपि न कथयति, सा च इत्थीणं कथा! ५२६|| चतुर्विधा भवति, तंजहा-जातिकहा कुल० रूब० णवत्थकहा, जातिकहा भणी खत्तिणी सोमणा असोभणाबा, कुलकथा उम्गादि । दमिला मरहडिका, णेवत्थं जं जंमि देसे सोभणं वा असोभणं वा तं कहयति, तत्कथामिति चेत् यतः ते साई निवसतः शयनासन स्थानानि सेविन: दोपजालं भवति । तथा कथामपि तथा कथयति तदेव दोपजालं सविशेषतरं भवति, तस्मात् कथापि स्त्रीणां दीप न कथनीया इति। 'नो इत्थीहिं सद्धिं संनिसिज्जागए विहरेत्ता भवति.' (सूत्रं ५) । यः स्त्रीभिः सार्द्ध निसिज्जागतो न अनुक्रम कतिष्ठति, तत्कथमिति चेत् यथा कथां कुर्वतः दोपजालं भवति तथा नैपद्यागतस्यापि,तस्मात् निषद्यागतेनापि स्वीभिः साईन स्थात | व्यमिति । इन्द्रियाण्यपि न निरीक्षितव्यानि तासां, कस्मात', दोषजालमयात्, 'एवं नो इत्थी' (सूत्रं७-४२६:) कुटुंतरे वा [५११ | कुंचिदादिसई सुणेत्ता(न)भवति स निग्रन्थो, पकेष्टकादि कुव्यं, केतुगादि भित्ती, वस्त्रादि दुष्यं, कुपितशब्दं रत इत्यर्थः, शेपशब्दा ५३८] मागतार्थाः, एवमादयः शब्दाः स्त्रीणां न श्रोतव्याः, पूर्वोक्तदोषजालभयात्, एवं पूर्वरतक्रीडितानि न स्मर्चेव्यानि, पूर्वदोपजाल-18 ॥ भयान, एवं नो इत्थीर्ण कुईतरे ठातितव्यं, पूर्वोक्तदोपजालभयादेव, एवं प्रणीतं रसभोजनं न भक्षयन, दोपजालभयात्, प्रणीतं ci% C4-%9C% - CRA [247]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy