SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [२-१२] आगम "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) (४३) | अध्ययनं [१६], मूलं [२-१२/५११-५३८] | गाथा ||५१०-५२६/५११-५३८||, नियुक्ति : [३७९...३८५/३७९-३८५], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीउत्तरा इति शिष्यामन्त्रणं, सत्स्वप्यन्येषु जात्यादिषु आमन्त्रणेषु आयुरेव गरीयः, कुतः, आयुषि सति सर्वाण्येव जात्यादीनि भवंति, PM निक्षेपः चूर्णों | के एवमाह-सुधर्मास्वामी, जम्बुनामानं शिष्यमाश्रित्य ब्रवीति, यथा मया भगवतः समीपे श्रुतं, अनेन शिष्याचार्यप्रवन्धः प्रद-18 गाथा १६. । शिंतो भवति, अथवा श्रुतं मया आयुपि सति भगवता, जीवता भगवता एवमाख्यातमितियावत्, अनेन क्षणभङ्गनिरासः कृतो ||५१० ब्रह्मचाभवति, अथवा श्रुतं मया आवसताऽनु, समीपे निवसता इत्यर्थः, अनेन गुरुकुलवासः ख्यापितो भवति, नित्यं गुरुकुलवासिना: ॥२४ ॥ भवितव्यमिति, अथवा श्रुतं मया आमृपता, गुरुपादाविति वाक्यशेपः, विनयेन मया लब्धं इतियावत्, अनेन विनयमूलो धर्मः ५२६|| प्रदर्शितो भवति, 'इह खलु थेरेहि' इत्यादि, इह अस्मिन् प्रवचने, खलु अवधारणे, इहैव नान्यस्मिन् प्रवचने, धर्मे स्थिरीक रणात् स्थविराः तैर्भगवद्भिः स्थविरैः ऐश्वर्यादिसम्पदुपेतैर्दश ब्रह्मचर्यस्थानानि, प्रज्ञप्तानि कथितानीत्यर्थः, यानि भिक्षुः भिक्षुश ताब्दश्च पूर्वोक्तः, श्रुत्वा निशम्य, अवधार्येत्यर्थः, 'संजमबहुले संयमः-पृथिवीकायादिकः संवरः-पंच महाव्रतानि समाधिःदीप ज्ञानादिका, बहुलशब्दः पुनः पुनः करोत्यर्थः, एतानि ब्रह्मचर्यावस्थितः सर्वोण्येवाराधयति, तथा च यः गुप्तो मनोवाकायैः | अनुक्रम तथा इन्द्रियैः ब्रह्मचर्ये च गुतः सदा अप्रमत्तो विहरेत्, सः अमृनि स्थानानि आराधयतीति । इदानीं शिष्यः पृच्छति-कतराणि तानि दश ब्रह्मचर्यस्थानानिमा (सूत्रं३-४२४) ।। आचार्यों निर्वचनं करोति--अनि तानि, चक्ष्यमाणानि, तंजहा-'नो इत्थीपसु[५११पंडग' इत्यादि, 'न' इति प्रतिषेधे, खियः प्रसिद्धाः, पशवः गावीमहिपीअश्वगर्दभादि, पण्डका-नपुंसकाः, संसक्तानि-आकीर्णानि । ॥२४॥ ५३८] हातैः शयनानि स्थानानि च, एतानि न सेवते यः स निग्रन्यो भवति.'तं कथमित्यादि, तत्कथमिति चेत् कथं) एतानि स्थानानि 151 सेवमानो न निग्रन्थो गवति ?, उच्यते-एतानि स्थानानि सेवमानस्य ब्रह्मचर्ये शंका भवति, सेवामिन सेवामीति शङ्कामा. - -.--.-Fr471 - [246]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy