SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||४४१ ४९३|| दीप अनुक्रम [ ४४२ ४९४] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१४], मूलं [...] / गाथा ||४४१-४९३ / ४४२-४९४|| निर्युक्ति: [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूर्णौ १४ इषुकारीये ॥२२५॥ हरंति, उक्तं च--किं तेर्सि ण बीभेया आसकिसोरीहिं सिग्घलग्गाणं । आयुवलमोडयाणं दिवसाणं आवडंताणं ? ॥ १ ॥ एवं गच्चा कहं पमातो करेन्वो धम्मेऽपि ता?, 'घणं पभूतं ० ' ॥४५६-४०२ ।।वृत्तं कण्ठ्यं । कुमारगाह-'घणेण किं धम्मधुराहि० ॥४५७-४०२ ।। | बुचं, धम्मधुरा - संजमधुरा, सयणो पुव्त्रसंधुयादि, कामगुणा सद्दादि, उक्तं च- "छड़ेतूणं गम्मह सारं दारं च पुत्रदारं च । अतिणियगंपि सरीरं छड्डे उमवस्स गंतव्वं ॥ १ ॥” 'समणा भविस्सामु गुणोहधारी' गुणोहो- अट्ठारस सीलंगसहस्साणि धारंता 'यहिं विहारा अभिगम्म भि[हि]क्वं' बहिर्विहारे स्थित्वा भिक्खारा भविस्सामो, बहिर्विहारो णाम अप्पडिबद्धविहारोपि ता। आह-यदप्युक्तं प्राकू 'विध्वाणमग्गस्स विपक्खभृता' प्रत्यनीकभूता तं निर्वाणमेव नास्ति, कुतः १, बंधाभावात् कथं बन्धो नास्ति ?, जीवाभावात् कथं जीवो नास्ति', 'जहाय अग्गी अरणीउडसंतो० ॥४५८-४०२॥ वृत्तं येन प्रकारेण यथा, अंगतीत्यग्निः, उत्तराणिसंयोगात् मध्यमानोऽभूत्वा सम्भवति, विद्यते उपलभ्यत इत्यर्थः, भूत्वा चोत्तरकालं न भवति, इत्येवं जीवोsभूत्वा भवति, उक्तं च-- एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे । वृकपदं तद्यद्वदन्ति बहुश्रुताः ॥ १ ॥' तथा क्षीरेऽपि कालान्तरपरिमाणात्, तथाऽनाथेय पुरुषप्रयत्नाच्च सर्विरुत्पद्यते अभूत्वा, उत्तरकालं च न भवति यथा, एवमात्माऽपि 'एवमेव जाता!' एवमवधारणे, जाता इति पुत्रा, सरीरंमि सत्ता समुच्छिस्संति अजसंघातवत्, णासतित्ति प्रलयमेति एवमात्मापि, एवं तेक (ल) मपि, एवमेव ह्यात्मा, तथाविधनाशोपलब्धौ भस्म विशुद्धं क्लेदात (प्रेक्षित) मिति, चित्तमात्र आत्मा, कुमारकावाहतुः, यदुक्तं- नास्त्यात्मा तदभावाच्च निर्वाणवैफल्यमिति, अत्रोच्यते- (अस्ति निर्वाणं) कुतः ?, स्वभावव्यवस्थितत्वात् इह यो भावः येन भावेन व्यव स्थितः सोऽस्ति को दृष्टान्तः १, यथा घटः स्वेन भावेन व्यवस्थितः तस्मात् स्वभावव्यवस्थानात् पश्यामः जीवोऽस्तीति, इतश्च [230] नास्तिक पक्ष तत्खंडनं च ॥२२५॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy