SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१] गाथा ॥४४१ ४९३|| श्रीउत्तराका लक्षणम् । घृत्तस्थं ब्राह्मणं प्राहुनेंतरान् वेदजीवकान् ॥ २ ॥" 'भुत्ता दिया णिति तमं तमेण ति अजिइंदिया हि भोजिना || कुमारोक्तिः चूणा (नमो) गरमो ततोविजं तमतमो तमि णिति, 'जाता य पुत्ता न भवंति ताणं' जहा- सहि पुत्तसहस्साई, सगरो किर मेदिणिं । १४ इषुकारीये Patiपमोत्तूण सो समणो पव्वतितो, इह खलु पुत्ता ण ताणाए, को नाम ते अणुमनिज्ज वाक्यंी, एतदुक्तं त्वया-अधीता(त्य) वेदा, जे यकामगुणा त एवंविधाखणमित्तसुक्खा ॥४५३-४०१०वृत्तं,खणमिति कालः सो य सत्त उस्सासणीस्सासा एस थोवो एस एव खणो ॥२२४॥ भन्नति, तावत्कालं सौख्यं विपयेषु, बहुकालदुक्खा, कामभोगासक्ता हि नरकेषूपपना, अनेकानि पल्योपमानि सागरोपमाणि द्र * दुक्खमणुभवंतित्ति बहुकालदुक्खा, पगामदुक्खा पज्जत्तियदुक्खा, अणिकामसोक्खा ण णिकामं, अपर्याप्तसौख्या इत्यर्थः संसारसोक्खस्स विपक्खभूता, प्रत्यनीकभूता इत्यर्थः, खाणी अणत्याण उ कामभोगा, खनि:-आकरो य एकार्थ 'परि० ॥४५४-४०१।। वृत्तं, परिव्ययंतिचि याति यौवनं 'अणियत्तकामों' अणियत्तइच्छो 'अहो य रातो परितप्पमाणो परि-समंतात्, सर्वतस्तापः परितापः, त्रिभिर्वा योगैः तापः परितापः, असंपत्तीए सद्दादीणं, अण्णप्पमत्तो आहारा, सु-मृशं मनो-मुच्छितो गिद्धे-गहिते अज्झोववन्ने, अथवा सरीरापत्यदारादिषु प्रसभं मुच्छितो, धणं-हिरण्णादि तं एसमाणे उपज्जिणमाणे उबज्जिए वा ॥ ला अपरि जिउं चेव प्राप्नोति मृत्युं पुरिसा जरं च प्राप्नोति, पश्चान शक्नोति तदुपभोक्तुं, व्यर्थकमेवोपार्जनं भवति, अथवा एवं परितप्पति-'इमं च मे अधि०॥४५५-४०१।। वृत्तं, इमं च मे अस्थि सरीरे महिलाए, गृहोपभुज्ज वा, इमंच णधि,तो तं उपज्जिणामि, इमं कतं इमं करेमि, अथवा अच्छउ वा तं इमं अद्धकयं, इमं ताव करेमि, तमि दरनिढविते तं चेर, तं एवमेवमत्यर्थ लालप्यमाणं हरतीति हरः, मृत्युरित्यर्थः, किंबाहिरा मृत्युना, नित्युच्यते, हरंतीति हरा:-ध्यायः मुहुत्तदिवससंबच्छरा वा आयुं | दीप अनुक्रम [४४२४९४] 64%7-% CERICA 9 [229]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy