SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्रांक [१] पुत्रयाँबैं गाथा श्रीउत्तरा चूर्णी १४ इषुकारीये| ॥४४१ ॥२२२॥ ४९३|| | ॥४४१-३९७॥सिलोगो, 'पुरे भवंमीति अणंतरे भवे 'केयीत्ति तेसिं छण्डं जणाणं, पूर्यत इति पुरं, पुराण-चिरंतणं, उसुआर नाम, उसुकारपुरमित्यर्थः, 'खातं' प्रथित समृद्धं बहिरन्तश्च सारेण सुरलोगसरिसं मुइन्न(त)त्तणेण, काणणुज्जाणवाविपुक्खरणीहिं देव-16 | लोगरम्म,'सकम्मसेसेण ॥४४२-३९७।। वृत्तं, 'सकम्मसेसेण'त्ति देवलोगाओ अवसिडएण 'पुराकएणति पुव्वं कतेणं संज-12 मेणं, कुलेसु सुदत्ते-उग्गे पस्या । उदत्ताई जाइं जाईए कुलेण धणेण य, उक् च-"जाई इमाई कुलाई भवन्ति-अढाई दित्ताई०," संसार एव भय संसारभयं तस्स णिबिण्णो, जहाय भोगे मातापित्रादयश्च 'जिणिंदमग्गो' णाम जाणदंसणचारित्नाणि, सरणं, पवना, अज्जु च्नु)ए गता इत्यर्थः, 'पुमत्तमागम्म कुमारवोधी०॥४४३-३९७।। वृत्तं, तत्थ पूर्वभवे पयंसया पुमत्तमागम्मति माणुस्स, देवलोग, देवलोगा पुण माणुस्संति, तमि माणुसे खेत्ते दोवि कुमारा तेसि पिता पुरोहितो, तस्स पत्तीवि जसा णामतो, विच्छिण्णकित्ती-विशालकीर्ति, राया उसुयारो, ता देवी कमलावइति । 'जाईजरामच्चु०॥४४४-३९८॥ वृत्त, जायत इति जातिः, जीर्यत इति जरा, जातीच जरा च जातिजरा, मृत्योभये २, अतस्तथा जातिजरया मृत्युभयेन च अभिभूतो लोको, पहिं विहारो| मोक्खो तस्स हेऊ णाणादीइ तम्मि अभिनिवेसितं, दि, संसारचक्कं छन्विह, तंजहा-जाती जरा सुहं दुक्खं जीवितं मरणं, तस्य । विमोक्षार्थ, विपक्षभूतं रष्ट्वा कामतो ते सुविरत्ता, के ते', उच्यते-'पियपुत्तगा०॥४४५-३९८॥ वृत्तं, पुरस्य हितः तथा 'सुचि-पद पणं'ति, ण णिदाणोवहतं, सेसं कण्ठर्थ । ते कामभागेसु०॥४४६-३९८॥ वृत्त, कामा दुविहा-सदा रूवाय, भोगा तिविधा-गंधा | रसा फासा, 'ते' इति ते दारया असज्जमाणा, मणुस्सता ताव खलासवादी, दिच्चावि विधुला चयणधम्मा य, कथं ण सज्जति 2,18 | जेण मोक्खाभिकंखी, अत्यर्थ तीत्रा श्रद्धा, तातं उवागम्म इमं उदाहु- 'असासर्य० ॥४४७-३९८।। वृत्तं, शश्वद्भवतीति शाश्वतं | 2+ दीप अनुक्रम [४४२४९४] ॥२२२॥ N [227]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy