SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१४], मूलं [१...] / गाथा ||४४१-४९३/४४२-४९४||, नियुक्ति : [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत 6- सत्राक [१] % A गाथा ॥४४१ 7 ४९३|| % श्रीउत्तरा महादेवी कमलाबई नाम संवुत्ता, ततिओ तस्स चेव राइणो भिगुणाम पुरोहितो संवुत्तो, चउत्थो तस्स चेव पुरोहियस्स भारिया 8 पुत्रयुगल चूर्णी | संवुत्ता वासिट्ठी गोषण जसा नाम । सो य भिगु अणवच्चो गाढं तप्पए अवच्चनिमित्तं, उबयाणए देवयाणि पुन्छ। नेमित्तिए ।। १४ ते दोऽवि पुन्वभवगोवा देवभवे घट्टमाणा ओहिणा जाणिउ जहा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो, तओ# इषुकारीये समणरूवं काऊण उवनया भिगुसमीयं, भिगुणा सभारिएण बंदिया, सुहासणस्था य धम्म कहेंति, तेहिं दोहिवि सावगवयाणि ॥२२॥ गहियाणि, पुरोहिएण भण्णति-भगय ! अम्हं अवच्चं होज्जति ?, साहहि भण्णति-भविस्संति चो दुबे दारगा, ते य डहरगा चेव पब्बइस्संति, तेसि तुमहिं बाधाओ ण कायचो पब्बयंताण, ते सुबहुं जणं संबोहिस्सतित्ति भणिऊण पडिगया देवा, णातिचिरेण चइऊण य तस्स पुरोहियस्स भारियाए बासिट्टीए दुवे उदरे पच्चायाया, ततो पुरोहितो सभारितो नगराओ विणिग्गतो, पच्चंतगामे ठितो, तत्थेव सा माहिणी पसूया, दारगा जाया, तओ मा पब्वइस्संतित्तिकाउं मायावित्तेण चुग्गाहिज्जति जहा एए। पवइयगा दिवरूवा घेत्तुं मारंति,पच्छा तेसि मंसं खायंति, मा तुम्भे कयाई एएसि अल्लियस्सह । अन्नया ते तमि गामे रमता पाहि || का निग्गया इओ य-अद्धाणपडिवण्णा साह आगच्छन्ति,तयो ते दारगा साह दण भयभीता पलायंता एगमि बडपायचे आरूढा, साहुणो| आसमावनीए गहियभत्तपाणा तमि वडपायवहिहे ठिया, मुहत्तं च वीसमिऊणं अँजिउं पयत्ता, ते वडारूढा पार्सति साभावियं भत्तपाणं,नस्थि।। VIमसंति तओ चिंतिउं पयत्ता-कत्थ अम्हेहिं एयारिसाणि रूवाणि दिपवाणित्ति,जाई संभरिया,संयुद्धा,साहुणो बंदिउँ गया अम्मापिउस- II मामीवं,मायापितरं संबोहिऊण सह मायापितेण पव्यया,देवी संबुद्धा,देवीए राया संघोहिओ,वाणिपि पच्चइयाणि,एवं ताणि छावि केवलणाणं पाविऊण णिव्याणमुरगयाणित्ति ।। णामणिफण्णो णिक्खेवो गतो, सुत्ताणुगमे सुत्तमुच्चारेयव्वं, तं च इमं सुच-'देवा भवित्ताणा % दीप अनुक्रम [४४२४९४] ॥२२ - । --- -- [226]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy