SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्रांक [१] गाथा ||३५९४०४|| श्रीउत्तरा०पराक्रमो यस्य स भवति घोरपराक्रमः, अनन्यसदृश इत्यर्थः, त एवंगुणसंपन तुम्भे अगणी व पक्खंद पयंगसेणा'l अध्यापक चूर्णी अम्गणं अग्गी, मिसं आदितो वा खंदे परखंदे, पंतं पतंतीति पतंगा, सिनोति सीयते वासिना वाऽसौ दानमानसक्कारादिभिः १२ सेना, यथा तस्याः पतङ्गसेनायाः अग्नि प्रस्कन्दत्या विनाशो भवति एवं भवतामपि 'जे भिक्खुं भत्तकाले चहेह'। ततस्ते तया प्रसचिः हरिकेशीये | ऽनुशास्ताः किं कुर्म इदानी १, सा चेव तानुवाच-'सीसेण एयं०॥३८६-३६८॥ वृत्तं श्रिता तस्मिन् प्राणा इति शिरः, अतो तेण ॥२०९॥४ सीसेण, एतदिति एतं साधु, सरणं उबेह-उवागच्छह, सम्यगागता समागताः, सव्वजणण तुम्मे जइ इच्छह जीविय वा धणं वा, | एसो हुकुविओ वसुई डहिज्जा, उक्तं च-"न तरं यदस्वेषु, यच्चाग्नौ यच्च मारुते । विषे च रुधिरप्राप्ते, साधी च कृतनिश्चये || 5॥१॥" वसूनि निधत्ते इति वसुधा । ततस्ते-'अवहेडिय० ॥३८७-३६८॥ वृत्त, स्पृशति तां स्पृश्यते वाऽसाविति पृष्ठिः, उत्तम | अंग उत्तमंग, अवतोडितानि पृष्ठिं प्रति उत्तमंगानि येषां ते एते 'अवहेडियपिढिसउत्तमंगा', पसारिया बाहु निकम्मचिट्ठ WIणिन्भेरियच्छे, णिन्भरित-निर्गतमित्यर्थः, अश्नोतीत्यक्षिरुच्यते, वमते रुधिरं, उड्डूमुहे निग्गतजीहणित्ते, खन्यते तत् खनंति वा ॐा तत् मुखं, जायते जयति जिनति वा जिह्वा, नयतीति नेत्रं, 'ते पासिया ॥३८८-३६८॥ वृत्त, खंडयन्तीति खण्डिका, कश्यतीति काष्ठ, विमणो विसन्नो अह माहणो सो, इप्तिं पसादेति सभारियाओं' भरणी भार्या, (या) 'हीलं च निन्दं च खमाह भंते । बालेहिं मूढेहिं ॥३८९-३६८॥ वृत्तं, अव्यक्तवयसो बाला वेदश्रुतिविमूढधीः, अत एव अजाणगा, हीलिया तस्स ॥२०॥ खमाह भते!' भयस्य भवस्य वा अन्तं गतः भवंत: 'महप्पसादा इसिणो भवंति' महप्पसादो जेसि ते महप्पसादा २ नाम | समाहिमि(प)त्ता, 'ण हु मुणी कोवपरा' मन्यते मनुते वा मुनिः, ततः स भगवान् तदातृशंकया मुनिराह- पुचि च पच्छा व 9-10-MECESCRCHECERKER AGARIKAA-%AA%ERAL दीप अनुक्रम [३६०४०५]] [214]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy