SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||३५९४०४|| दीप अनुक्रम [३६० ४०५ ] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१२], मूलं [...] / गाथा ||३५९-४०४/३६०-४०५ ||, निर्युक्तिः [३१८...३२७/३१८-३२७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: ॥२०८॥ श्री उत्तरा० २) सर्वलोकेष्विति यशः, महान् यशो यस्य स भवति महायशाः, अणुभाव णाम शापानुग्रहसामर्थ्य, घूर्णत इति घोरः, परतः क्रामतीति पराक्रमः परं वा क्रामति, 'मा एवं हीलेह अहलिणिज्जं' 'हिड (हील) विवाधाया' सेसं कण्ठ्यम्, 'एयाई तीसे० ' हरिकेशीये ॥३८२-३६८॥ वृत्तं, पातितामिति पत्निः, सोभणाणि भासिताणि सुभासिताणि, इसित्ति वा रिसित्ति एगहूं, 'वेधावडियट्ठाए' विदारयति वेदारयति वा कर्म्म वेदावडिता, नैति क्षयमिति यक्षाः अन्येऽपि चास्य यक्षाः सहायकाः, काम्यतेऽसौ कामयति वा क्रीडनकानि कुमारः, विविधं (नि) पातयंति विति (नि) पातयन्ति । 'ते घोरख्या ठिअ अंतलिक्खे ० ।। ३८३-३६८ ।। वृत्तं, घोराणि रूपाणि जेसिं ते घोररूपा, अंतलिक्खमाकाशं अंतलिक्खत्थं, असुरे भवा आसुरा, 'तहिं' ति तस्मिन् जन्नवाडडाणे 'ते जणं' छात्रजणं ताडयन्ति-हणंति, ते च ब्राह्मणास्तैस्ताडिताः सन्तः भूमौ निहितविदारितदेहा रुधिरभलभलस्स धम्मेमाणा क्रन्दन्ति, ततस्ते भिन्नदेहाः, भिन्नो देहो जोर्स ते भिन्नदेहाः, इति भणतो उच्चा रुधिरं वमंतो-मुखेन उग्गरंतो 'पासेतु भद्दा इणमाहु भुज्जो' । 'गिरिं नहेहिं खणह ० ॥३८४ - ३६८ ॥ सिलोगो, गिरिरिति गृणाति गिरंति वा तस्मिन् गिरी, न श्रीयंति नखाः, गिरी णाम पव्यतोत्ति, तं गिरिं गहेहिं खणध, अयतीत्ययः, दस्यते एभिरिति दन्ताः, अयं -लोहं तं लोहं दंतेहि खायह, जात एव तेओ जन्मकाल एव सो जायतेया- अग्गी, णतु जहा उदींतो सोमो (सूरो), मज्झण्हे तिन्हे, पज्जतेऽनेनेति पादः, अतो ते (तुम्भे जाततेयं पादेहिं हणह जे भिक्खु अवमन्नह । 'आसीविसो० ' ॥३८५-३६८॥ वृत्तम्, 'आसीविसो' दाढासु विसं जस्स स भवति आसीविसो, स च पन्नगः, किं भणितं होति ?, जहा सो सीचिसो आगलिते सितोचि णासाय एवं सोवि भगवं, उम्मं तपो यः स भवति उग्रतपाः, प्रधानतपा इत्यर्थः, महांतं एसतीति महेसी, निर्वाणमित्यर्थः, घोराणि व्रतानि यस्य घोरतः, दुरनुचरानित्यर्थः, घोरः [213] भद्रोक्तिः ॥२०८||
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy