SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||३५९४०४|| ॥२०॥ भीरताका वसति, तस्सेव हिट्ठा चेइयं, जत्थ सो साह ठितो, सब्बतेण उावितो. 'अणकंपतो तस्स महामणिम्म' महतं मणातीति महा-18 यक्षाक्ति: अध्यापकोचूणौँ मुणी 'पच्छादायत्ता णियतं सरीरं' दिव्बप्पभावेण साधुसरीरमणुप्पविसइ, इमाणि वयणाणि उक्तवान्, वचनीयानि वाक्यानि, १२ । 'समणो अहं संजओ चंभयारी० ॥३६७-३६०॥ सिलोगो, संजतबंभचारिग्रहणं चरकादिप्रतिषेधार्थ, समणो अहं संयतः, हरिकेशीय हतिबंहितो वा अनेन धर्म इति, प्रचरणशीलो वा, अथवा काश्रमणः, यः संयतः, कः संयतः, यो ब्रह्मचारी, पिरतो धनसयन | परिग्गहाओ,दध्या(धा)ति तं धीयते धीयन्ते पाऽनेनेति प्राणिन इति धनं, पचनं पाकः परिग्रहो-हिरण्णादि, परप्पवित्तो(वित्तस्स) परार्थप्रवृत्ता जत्तत्थं किमिध आगतोत्ति', तदुच्यते-अन्नस्स अट्ठा इहमागओमि, इदं च 'विपरिज्जइ खज्जई पिज्जति(भुज्जई) य०॥३६८-३६०॥सिलोगो, वियरिज्जति णाम अनुज्ञायते दीयते वा,खाइमं खज्जति वा भोज भुजति,वा, प्रभूत अमितं, भवताणमेय'ति आमुष्मिकमेतत्, अप्येवं विशेषतः जाण धर्म, 'जायणजीविणु'त्ति जीवते येन याचितुं जीवति याचितेन वा जीवति । जायणजीविणं, अबा जाण धर्म, यथैपा जायणजीविणोचि, सेसावसेसं यदा भुक्तशेष ॥ इत्युक्तेऽध्यापक आह-'उवखर्ड भोयण' ॥३६९-३६१॥ पृच, 'उबक्खई"ति उपसंस्कृतमित्यर्थः, 'अत्तट्टियं सिद्धमिहेगपक्वं' आत्मार्थ सिद्ध 'इहे'ति इह । यज्ञे, एगपक्खं नाम नाबामणेभ्यो दीयते, उक्तं हि--"न शूद्राय बलिं दद्यानोच्छिष्ट न हविः कृतम् । न चास्योपदिशेद् धर्म, न चास्य व्रतमादिशेत् ॥ १॥" यतश्चैवं चंभणा 'ण तु वयं एरिसमनदाणं, दाहामी तुझं किमिहं ठिओऽसि!' पात्रभूते-] भ्यस्तदीयते ब्राह्मणेभ्य इति । ततो यक्ष उवाच-यदि पुण्यार्थे दीयते तेन ममापि दीयता, कस्मात', जसो-'थलेसु बीयाई.' जा॥३७०-३६२॥ वृत्तं, तिष्ठति तस्मिमिति स्थल, कृषतीति कर्षका, निन्न नाम हेडा, आसशा नाम जीविष्याम:, अनेन यदा सुदृष्टि-1 1064-%2 -% दीप अनुक्रम [३६०४०५]] [210]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy