SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१२], मूलं [१...] / गाथा ||३५९-४०४/३६०-४०५||, नियुक्ति : [३१८...३२७/३१८-३२७], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक गाथा Are हरिकेशीये ||३५९ ४०४|| श्रीउत्तुरा काचेव तस्स पुरोहितस्स जण्णवाडमुहितो । 'तं पासिऊणमिज्जंतंग॥३६२-३५९||सिलोगो,तं तवेण परिशोषितं, बहिरंतश्च शोषि- छात्रवा क्यानि | तः, 'पंतोवहिउवगरणं' उपदधाति तीर्थ उपधिः, उपकरोतीत्युपकरणं, तं नाम जीर्णमलिन उवहसन्ति, न आर्या अनार्याः । जाइमयं पडिथद्वा॥३६३.३५९॥सिलोगो कण्ठ्या,ते पुरोहितसिस्सा जेते जण्णत्थमागता ते भणति-'कयरे तुम एसिध दित्तरूवे | अथवा ते अन्नम भणति--'कयरे आगच्छति दिचरूवे'त्ति, दीप्तरूपं प्रकारवचनं, अदीप्तरूप इत्यर्थः, अथवा विकृतेन दीप्तरूपो ॥२०४॥ भवति पिशाचवत, कालो वर्णतः, विकरालो दंतुरः, फोक्कणासो नाम अग्गेपूलनासो ओनयणासो, पाउए लक्खीयत इति, चलं, ओम नाम स्तोक, अचेलओवि ओमचेलओ भवति, अयं ओमचेलगो असर्वांगप्रावृतः जीर्णवासो वा, पश्यति पाश्य(शय)ति वा * जापाथः, पिशितासः पिशाचः, पांशु पिशाचभूतः पांशुपिशाचभृतः, पांशुपिशाचवत (स) कालो वर्णतः विकरालो दन्तुरः, पुनबा |पांशुभिः सममिध्यस्तः, एवमेषोऽपि, 'संकर दूसं परिहरिय कंठे' तृणपांशुभस्मगोमयादीनामुक्करः संकरः, तत्थ दूसं संकरसं, | उक्कुरुडियासिचयमित्यर्थः, स भगवान् अनिक्षिप्तोपकरणत्वात् यत्र यत्र गच्छति तत्र तत्र तं पंतोवकरणं कठे ओलंबेत्तुं गच्छई यतस्तेन आह-संकरस परिहरिय कंठे । समिकष्टं ते तमृचुः- कयरे तुम इय अदंसणिज्जे॥३६५-३६०॥द्रष्टन्यो दर्शनीय: न दर्शनीयः अदर्शनीयः, आशंसति तमित्याशा, पुनरपि यः तथैवोचुः 'ओमचेलगा पंसुषिसायभूया गच्छ व खलाहि' स्खल इति परिभवगमननिर्देशः, तद्यथा--'खलयस्सा उच्छज्जा', अथवा अवसर अस्मात् स्थानाव, 'किमिहं ठितोऽसि''इहे'ति इह द्वारा ॥२०४॥ | गणे, इत्युक्तः स तैस्तूष्णीं आयातः भगवान् स च भगवान् यत्र यत्र गच्छति तत्र तत्रांतर्हितो भूत्वा स यक्षः तेन्दुकवृक्षवासी तमनुगच्छति, अथासौ 'जक्खो तहिं तिदुप०॥३६६-३६०॥ वृत्तं, तस्स तिंदुगठाणस्स मजा महंतो तिंदुग़रुक्खो, तहिं सो भवति Reck दीप अनुक्रम [३६०४०५]] SCAM MA [209]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy