SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||२९० ३२६|| दीप अनुक्रम [२९१ ३२७] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१०], मूलं [१... ] / गाथा ||२९०-३२६ / २९१-३२७]], निर्युक्ति: [२८०...३०९/२८०-३०९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूर्णो ११ चहुश्रुतपू० ॥१९४॥ জে। ভলজল गौतम एतत् 'बुद्धस्स णिसम्म भासिय० ॥३२६-३४२॥ वृत्तं, 'बुद्धस्स' त्ति भगवतो तीर्थकरस्य, निशम्येति श्रुत्वेत्यर्थः, भासितं शोभनं कथितं सुकथितं, अर्थपदैरुपशोभितं, अस्य फलं-रागं दोसं च विदिय, माया लोभो य रागो, क्रोध माणो य दोसो, 'सिद्धिं गतिं गतो' सिद्धानां गतिः सिद्धगतिः, सिद्धानां गतिं गतो गौतम इति बेमि । नयाः पूर्ववत् । दुमपत्तयं सम्मत्तं दस मज्झयणं १० ॥ को सासेति ?, बहुतो, ततो तेणं अणुसासितेण बहुस्सुयस्स पूया कायव्या, अवा अप्पमादट्टितेण बहुस्सुतस्त पूया कायच्या, एतेण अभिसंबंधेण बहुस्सुतपुज्जं अज्झयणमागतं, तस्स चत्तारि अणुयोगद्दारा उबक्कमादी, नामनिप्फण्णे निक्लेवे 'बहुसूए पुज्जं० ॥३१०-३४३||ति, तत्थ बहुं पूया य) णिक्खिवियन्वंति (दु) पदं णामं तत्थ गाहा 'बहुसुयपूया' गाहा ॥ ३१०॥ तत्थ बहुं चउव्विहं णामादि, दव्वबहुं जाणगसरीरभवियसरीरवतिरितं पंच अस्थिकाया, एत्थवि जीवा य पोग्गला य बहुगा चैव 'भावबहुगेण बहुगा' गाथा ।। ३४३ ।। ताव बहुस्सुओ चोदसपृथ्वी, अनंतगमजुत्तत्ति अणतेहिं गमेहिं जुत्ते भावे जाणति, ज्ञेयानां भावानां पज्जवे जाणति, किहं पुत्राणं अनंतगमा भवति, तत्थ णिदरिसणं मणुस्सा दव्वादि ४, दव्बातो तं चैव मणुस्सदव्वं जाणति, खेचओ जमि खत्ते, कालतो अणतेहिं भवग्गहणेहिं जुतं तं मणुस्सदव्वं जाणति, भावतो कालादिपज्जाया स जाणाति, एवं सब्वं ज्ञेयं अगतेहिं गमेहिं पज्जवेहि य संजुतं जाणति, गमा दग्वादि पञ्जवा बालादि, भावे खओवसमिए मृतणाणं, खइयं केवलणाणं, बहुगत्ति गतं इदाणिं सुतं तं चउन्विहं णामादि, जाणगभवियसरीरवतिरित्तं दव्वसुतं पत्तयपोत्थय लिहितं, अथवा सुतं पंचविहं पण्णत्तं अंडयादि, भावसुतं दुविह पं०, जहा सम्मसुतं मिच्छसुतं च तत्थ सम्मसुतं भवसिद्धिया उ जीवा० ॥३१३-२४४॥ गाथा, किं कारणं सम्मसुतं भणति १, उच्यते, जम्दा कम्मस्स सोधिकरं । इदाणिं मिच्छसुतं, 'ता मिच्छदिट्ठी जीवा ॥ ३१४ ॥ गाथा, अध्ययनं -१०- परिसमाप्तं अत्र अध्ययन -११- “बहुश्रुतपूजा” आरभ्यते [199] बहुश्रुतपूजानां निक्षेपाः ।। १९४॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy