SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] संवमशुद्धि प्रभृति चूर्णी गाथा ||२९० श्रीउत्तराबब्बूलकण्टकादि अवसोधेउ जहा गम्मति, एवं भावकण्टका हि तावसघरकपरिव्राजकादि कुश्रुतिस्कन्धक, यथा तान् कुश्रुतिकण्ट- कान् अवसोहिय उत्तिनोसि एवं महालयं अवतीर्णस्त्वं, पथं सम्यग्दर्शनचारित्रमय 'महालय'ति आलीयन्ते तस्मिमित्यालय महामार्ग इत्यर्थः, 'गच्छसि मग्गं विसोहिया' यास्यसि मार्ग--सम्यग्दर्शनज्ञानचारित्रमयं विशोधयितुं, अतिचारविरहितं द्रुमपत्रके कृत्वेत्यर्थः, समय गोयमा । 'अपले जह भारवाहए.'॥३२२-३४१॥ वृत्तं, यथा अवलो भारवाहकः पर्वतं दुर्ग पन्थानमवगाब ॥१९३॥ अवलत्वातं सुवर्णभारं भाण्डभारं वा प्रोझय स्वगृहं प्राप्तः, तैनिर्धनत्वाद्विभवहीनः पश्चादनुतप्यते, तद्वदेव भवानपि संयमभार मुक्त्वा स पच्छा पच्छाणुतावए, समयं गोतमा 'तिण्णो हु सि अण्णवं महं॥३२३-३४१॥ वृत्तं, तीर्णवान तीर्णः तीयेत इति वा, अतरणशीलो वा अण्णवो, किं पुण चिट्ठसि तीरमागओ, द्रव्यार्णवः समुद्रः, भावार्णवस्तु संसार एव, उक्कोसहितियाणि | प्र वा कम्माणि, तस्य भवार्णवस्य तीरं प्राप्तः, किमुक्तं भवति ?- उक्कोसद्वितीयाणि सव्वाणि खवइत्ता थोनकम्मावसेस इत्यर्थे, अब | सेसाणं अभितुर पारं गमेत्तए, समयं गोतमा 'अकलेवरसणिमूसिया ॥३२४-३४२।।वृत्तं, कलेवर नाम सरीरं, न कडेवरं २, श्रयंति तामिति श्रेणि, अशरीरश्रेणिरित्यर्थः, सात संजमट्ठाणाणि सेणी, तं संजमाणसेणि उस्सविय उपरिमाई २ संजमहागाणि उवसरंतो सिद्धिं गोतम! लोगं गच्छति, खेमं शिवं अणुत्तरं, णत्थि ततो अनुत्तरंति समयं गोतमा! ।। 'बुद्धे परिणिव्युए चरे॥३२५-३४२।। वृत्तं, धम्मे बुद्धो, परिणिचुतो णाम रागदोसविमुक्के, चरेदिति अनुमतार्थे, कुत्र चरे?, गामे णगरे तु, तत्र जा| | ता असति बुद्धचादीन् गुणानीति ग्राम:, नात्र करो विद्यत इति नकर, सम्यग् यते, 'संतिमग्गं च चूहए' शमनं शान्तिः शान्त मार्गः२, अधवा शान्तिरेव मार्गः शान्तिमार्गा, बृहयेत बृहये, बुद्धः परानपि बोधयेदित्यर्थः, समयं गोतमा। ततः स भगवान् | SCRec-90-%e0 ३२६|| - % दीप अनुक्रम [२९१३२७] 459-%% 1॥१९३। % % [198]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy