SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [९], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||, नियुक्ति : [२६०...२७९/२६०-२७९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक K [१] दारुणाः शब्दाः गाथा नम्यध्यय. ||२२८ ॥१८॥ -*- E amne * २८९|| - श्रीउत्तरा०पुरवरहिं सजणवएण, रलं चतुरंगिणीसेना, उरोधो अंतेउरं, परियणं सयणादि, 'सव्वं' ति अपरिसेसं 'चिच्चा'त्यक्त्वा अभिमुखचूणों निष्क्रान्तः 'एगंतमहिडिओ भयवं' एगंत नाम उज्जाणं, विजणमित्यर्थः, एगंतमहिडितं जेण सो एगंतमहद्वितो, अथवा एगत महिडितो भगवं, एगतं नाम-एकोऽहं, न च मे कश्चित, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, (नासो यो) मम दृश्यते | ॥१॥ एतं एगत्तमहिडितं जेणाऽसौ एगंतमधिहितो, एगंतेण वा अधिहितो जो सो एगंतमहिडितो, वैराग्येनेत्यर्थः 'भग' | इत्याख्या, सा जस्स इति सो भगवं, 'कोलाहल ग(प)भूतं ॥२३२-३०८|| सिलोगो, आनंदितविलपितकूजितायाः शब्दा | जनपदस्य कोलाहलभूता इति, सर्वमेव कोलाहलशब्देन आकलीभूतमित्यर्थः, 'अभुट्टियं रायरिसिं ॥२३३।। सिलोगो, अभि| मुखं स्थितं अन्भुट्टितं, राजा एव ऋषिः राजपिः पीति धर्ममिति ऋषिः, प्रव्रज्या एव स्थान प्रव्रज्यास्थानं, तदेवमुत्तमं पञ्चज्जा| ठाणमुत्तमं 'सक्को माहणरूपेणं शक्नोतीति शक्रः, से विष्णणणत्थं बंभणवं काऊण तस्स समीनं आगंतूण इममिति प्रत्यक्ष | वचनं, अब्रवीत, उक्तवानित्यर्थः, किं नु भो अज्ज मिहिलाए॥२३४-३०८॥ सिलोगो, किमिति परिप्रश्ने, नुर्षित, किनु स्यात्, भो इस्यामन्त्रणे, 'अज्ज मिहिलाए'त्ति अज्ज अहनि, मिथिलाए नयरीए कोलाहलयं नामादितविलपितजितेः सम्यम् | का आकुला संकुला, शृणवन्ति श्रूयते चा सुवंति, दारयति दीर्यते वाऽनेनेति दारुणा, प्रसीदन्ति अस्मिन् जणस्य नयनमनासि इति | HIप्रासादः, गृहातीति गृहं, अतो ते हि 'सुब्बति दारुणा सहा' पासादेसु गिहेस या 'एतम९० ॥२३५-३०९।। सिलोगो, अद्वेत्ति वा हेतुति वा कारणंति वा एगट्ठ, एतं अट्ठ एयमट्ठ, निसामेत्ता श्रुत्वा, हिनोति हीयते वा हेतुः, करोति कारणं, चोदित-पुच्छितं, तवी णमी रायरिसी देविंदं इणमन्मवी । 'मिहिलाए.' ॥२३६-३०९|| सिलोगो, चीयत इति चेइय, चित्तंति चा, ततः चेतनाभावो वा दीप अनुक्रम * [२२९ ॥१८॥ २९०] R [186]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy