SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [९], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||, नियुक्ति : [२६०...२७९/२६०-२७९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा ||२२८ २८९|| श्रीउत्तरागंधारस्सवि उत्तरेण कयं, तस्स य करकंडुस्स आबालप्पभिति सा कंडू अत्थि, तेण कंड्यगं गहाय मसिणं २ कण्णो कंइतो, नामदाक्षा |तं तेण एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ, सो भणइ-'जया रज्जं ॥२७६-३०६॥ सिलोगो कण्ठया, जाव करकंडू पडिवयणं न | देति ताव णमी चयणसमकं इमं भणइ-'जया ते पेतिते रज्जे ॥२७७-३०६।। गाहा, किं एगस्स तुम आउत्तगोत्ति नमी नग्गनम्यध्यय तिणा भण्णति, ताहे गंधारो भणति-'जया सव्वं परिच्चज्ज॥२७८-३०६॥ गाहा कण्ठया, (ताहे) करकंद्र भणति 'मुक्खमग्ग॥१८॥ पवण्णाणं (पवन्नेसु) ॥२७९-३०६।। गाथा कण्ठया, एत्थ पुण णमिणो अधिगारो, जेण णमिपयज्जत्ति भण्णति ।। गतो णाम *णिफण्णो, सुत्तालावगणिफण्णे सुत्तमुच्चारेतब्वं, तं च इमं सुत्तं-'चइऊण देवलोगाओ।२२८-३०७|| सिलोगो,चइत्ता-चइऊण | देवानां लोको देवलोकः तस्माद् देवलोकाद्, उत्पन्नवान् उत्पन्नः, माणुस्साणं लोगो मणुस्सलोगो. उवसंतमोहणिज्जो दसणमोहणिज्ज चरित्रमोहणिज्जं च उपसंतं जस्स सो भवति उपसंतमोहणिज्जो, 'सरति पोराणियं जाई' पोराणजाति अनमि माणुसभवग्गहणे संजमं काऊण पुप्फुत्तरविमाणे आसी तं पुब्वियं । 'जाई सरिन भगवं'(०२२९-३०७) सहसा संबुद्धो सहसंबुद्धा, असंगत्तणो समणत्तणे,स्वयं,नान्येन घोधितः,स्वयंबुद्धः कुत्री अणुत्तरे धम्मे पुत्तं ठवित्तुं रज्जे' पुनाति पिबति वा पुत्रः,अभिनिक्खमति स्म अभिनिक्खमति, कश्वासौ ?, नमी राया, स्थादेतत्, कुत्रावस्थितः कीदृशान् वा भोगान् भुक्त्वा संबुद्धः ?, तत उच्यते 'सो देवलोगसरिसे' (२३०-३०७) स इति से नमी, देवानां लोगो देवलोगो तत्सदृशे, अंतपुरखरगतो, अन्तःपुरम्-उपरोध: वरIMIntell प्रधान, पहाणे अंतेपुरे, अनन्यसरशे इत्यर्थः, 'बरे भोगे'त्ति देवलोकसरिसे चेव परे भोगे भुंजितुं णमीराया भीतूण वा, केह |पठति-बुद्धवान् बुद्धः, बुद्धा तु भोगे परिचयंति, 'महिलं सपुरजणवयं ॥ २३१-३०७ ।। सिलोगो, मिथिलं णगरं च अन्नेसि च दीप अनुक्रम [२२९ २९०] [185]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy