SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा श्रीया ||१६० الاوا؟ श्रीउत्तराना इक्ष्वाकुवंशे भवा वैशालिया, 'वैशाली जननी यस्य , विशालं कुलमेव च । विशालं प्रवचनं वा, तेन वैशालिको जिनका उपसंहारः चूणौं ॥१॥'वियाहिते' व्याख्याते, केचिदन्यथा पठन्ति- 'एवं से उदाह अरहा पासे पुरिसादाणीए भगवंते वेसालीए वुद्धे उरभ्र७और परिणिव्वुडेत्ति मि।। अर्ह पूजायां, पूजामहतीत्यर्हः, पश्यतीति पाशः, पुरुषग्रहणं सत्यपि त्रिलिङ्गग्रहणसिद्धत्वे पुरुष एव निक्षेपाः तीर्थकरो भवति प्राय:, स न द्वयोर्लिङ्गयो, आदातव्य आदानीयः, पुरुषों आदानीयः, ज्ञानदर्शनचारित्रसर्वपराक्रमवृत्यादि-| गुणा अस्य इति विशालीयः, शेपमुक्त, बुध अवबोधने, बुद्धवान् बुद्ध, समन्तानिवृत्तः, एवं जम्बोभगवान् आयुष्मान सुधा कथयति-एवं से उदाहु जाच परिणियुए इति बेमि ।। नयाश्च पूर्ववत् । खुङ्कगणिपंठिजं छट्टमायर्ण सम्मत्तम् ६ । उक्ता अविद्या सविद्याथ, ते तु अनिवृत्तात्मानो नोक्ताः, ऋरेषु कर्मसु प्रशस्य तद्विपाक नापेक्ष्यते उरभ्रवत् , इत्येपो क्रियते सम्बन्धः। तस्स चत्तारि अणुओगद्दारा, उवकमादी, ते परवेऊण णामणिप्फणे उरम्भिज्ज, उरभ्राज्जातं औरप्रियं, उरभ्रस्येदं औरधीयं, सो उम्भो णामादि चतुर्विधो, दब्बे दुविहो बागमतो णोआगमतो य, आगमओ जाणए अणुवउत्तो, णोआगमओ तिचिहो-जाणगसरीरादि ३, तत्थ 'जाणगसरीर॥२४५२७१||वतिरित्तो दबारम्भो तिविहो, तं०- एगभविओ बद्धवाउओ अभिमुहणामगुप्तो, भावोरम्भो दुविधो-आगमतो णोआगमतो य, आगमतो जाणए उवउत्तो, णोआगमेल्यादि, णोआगमतो भावोरम्भे इमा गाहा-'उरभाउणामगोयं॥२४६-२७१॥गाथा कण्ठ्या,एतस्स इमा अत्थाऽधिकारगाथा 'ओरम्भे य॥२४७-२७१।। H॥१५७ गाहा, ओरम्भे कागिणी अंबए यवहारो सागरो, एते पंच दिटुंता उरन्भिज्जे अज्झयणे वणिज्जति । 'आरंभे रसगिद्धि' M॥ २४८.२७२ ॥ गाहा, उरम्भारंभो कीस गते , उच्यते, सोऽप्यासितो २ मारिज्जति, ण य तत्थोवायो कोऽवि, एवं असंजता दीप अनुक्रम [१६१ १७८] - अध्ययनं -६- परिसमाप्तं अत्र अध्ययन -७- “औरभीय" आरभ्यते [162]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy