SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||१६० १७७|| दीप अनुक्रम [१६११७८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [६], मूलं [१...] / गाथा || १६० - १७७ / १६१-१७८ ||, निर्युक्तिः [ २३६... २४३ / २३६- २४३ ], भाष्य गाथा: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३ ] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीउत्तरा० चूण ६ क्षुल्लकनिग्रंथीयं ॥१५६॥ निव्वत्तियं पासुगं कियं जं खीरादि फासुगं, तंपि (ण) अत्तट्टाए, दृढपुसलिं(१) न था, तदपि देष्णं भक्षयेत् खादियमेव, स्वादिममास्वादयेत्, अशनमश्नीयाद, पानकं पिवेत्, बन्धानुलोमात्तु भक्षयेत् तं तु शुक्तशेषमभुक्तशेषं वा - 'सन्निधिं च न कुव्विज्जा ० ' ॥१७५-२६९॥ सिलोगो, समिधानं संनिधिः न प्रतिषेधे, अणतीत्यणुः, मीयत इति मात्रा तिलतुसभागमित्तंपि 'लेवमायाय संजए' कोऽर्थः १, लेवेऽपि न संवसावे पत्ते वस्थे वा किमंग पुण असणादिअट्ठा, अतिप्रसक्तलक्षणनिवृत्तये मा भूत्तदुपकरणमपि न संवास्यति, तेन तदुपकरणं यत्र गच्छति तत्र तत्र 'पक्खीपत्तं समादाय' पक्षी पत्रसंभारं वा पतत्यनेनेति पत्रं पिच्छमित्यर्थः, विभर्त्ति तमिति भारः तत्तुल्यो, यथाऽसौ पक्षी तं पत्रभारं समादाय गच्छति एवमुपकरणं भिक्षुरादाय णिरवेक्खी परिव्वए, नास्याकाङ्क्षा विद्यत इति निश्वकाङ्क्षी, उक्तं पूर्वकर्मक्षयार्थं शरीरं धारयेत् तद्धारणोपायः, तद्यथा-आहार उपकरणं, तदपि 'एसणासमिओ लज्जू' ॥१७६-२७० ॥ सिलोगो, एसणासमिओ, लज्जू नाम लज्जावान्, लज्जुप्यमाण उक्तार्थः, 'अणियतवासी' अनियतः केवलं मार्स, न एसणासमित एव जाव इंदियादिपमादा परिवज्जए येनोपदिश्यते- 'अप्पमत्तो पत्तेर्हि' इंदियादिपमत्तेसु गिहत्थेसु, पिंडस्स पिंडयोः पिण्डानां वा पातः २ अतस्तं पिंडवातं ' गवेषयेत्' मार्गयेदित्यर्थः, 'एवं से उयाहु' ।।१७७-२७० ॥ सिलोगो, एवमर्थावधारणे, 'स' इति भगवान् तीर्थकरः, उदाहुरिति उदाहृतवान्, 'अणुत्तरनाणी ' ति केवलणाणी, नातो उत्तरोत्तरं अण्णं गाणं अस्थिति अणुचरणाणी, ' अणुत्तरदंसी' केवलदेसित्ति, अणुत्तरणाणदंसणधरो जाव से उदाहृतवान्, स्याद् बुद्धि:कोऽसौ ?, उच्यते, ' अरहा णायपुत्ते ' अर्हतीत्यर्छन्, नास्य रहस्यं विद्यते, गातकुलप्पभू (सू ) ते सिद्धत्थखत्तियपुत्ते, भगवान् भगोऽस्यास्तीति भगवान् ऐश्वर्यादि, 'वैसालीए 'ति, गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं वा, विशाले [161] 2-96-496 सनिधि - वजेनं ।।१५६।।
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy