SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति: [१४२-१७८/१४२-१७८], [भाष्य- १,२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्राक [१] गाथा CEOCHERE ॥९५ ११४|| श्रीउत्तरादुर्लभा, एकैकस्य चारित्रलाभायुपाये चोल्लगादयो वक्तव्याः, अथैषा सामग्री कथं भवति ?, उच्यते, एकैकावरणकर्मप्रहाणतः, चूणों 'माणुसत्तमि आयातो' सिलोगो ( १८५ सू०१८५) कंठ्य, 'तबस्सी वीरियं लटुं' तत् तपस्वीबीरियं लब्ध्वा सम्यम् दोलभ्यं तः संवृत्तः संयत इत्यर्थः, सुसंवृतात्मा तपोवीर्येण स क्षिपेद्रज इति संक्षिणुयादित्यर्थः । स्यात्-कथं संवरो भवति?, उच्यते, भावशुद्धितः । # शोधिचतुरंगीयायेनापदिश्यते सोधी उज्जुअभूतस्य'सिलोगो(१०६.१८५)शोधनं शुद्धिः,अर्जतीतिऋजुभूतः तद्गुणवतस्तु धर्मशुद्धिः,तप्यते शुद्धयते । साल शोभना वा शुद्धिः तिष्ठति, नावगच्छतीत्यर्थः, अशुद्धस्य हि अशोधितमलस्येवातुरस्य न शोभिर्भवति, स एवं भावशुद्धसंबरवानिहैव । | "णिव्वाणं परमं जातिनिर्वृत्तिनिर्वाणं,परमं णाम न तेन मुक्तिसुखनात्रत्यं संसारसुखं तुल्यमस्थि कहापि, दार्शतिकोऽर्थः न शक्यते | दृष्टान्तमंतरेणोपपादयितं, एकदेशेनोपनयः क्रियते, जहा'चतसित्ते व पावए'जघार्च घरत्ति वा घतं, पावं व हव्वं सुराणं पावयतीति पावकः, एवं लोइया भणंति, वयं पुण अविससे दहण(ण दहे)इति पावकः, यथा घताभिषिक्तः पावकः परां निवृत्तिमामोति तथाऽसाथजुभावोऽपि इहैव तावत् विभुक्तामृतपानेन निवृत्तिमामोति च, उक्तं हि- 'नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव | साधोर्लोकव्यापाररहितस्य ।। १॥ स्यात्-कधं जायते निवृत्तिः पावकस्य घृतेनेति ?, उच्यते, येन तुणतुपपलालकारीपादिभिरीधनविशेषरिध्यमानो न तथा दीप्यते यथा घृतेनेत्यतोऽनुमानात् ज्ञायते यथा घृतेनाभिषिक्तोऽधिकं भाति, तथा निर्माणस्य घृतेंधनादिकमेव, न तणा, पठ्यते 'घतसित्तेव पावर', नागार्जुनीयास्तु पठति एवं 'चतुद्धा संपदं लहूं, इहैव ताव भायते । तेयते तेय- ॥१९॥ संपन्ने, घयसित्ते व पावए ॥१॥ एतत्तावदिहैव फलं चतुरंगस्य, पारलोकिकं तु 'विकिंच कम्मुणा' सिलोगो, (१०७ सू० १८६) अथवा अयमुपदेश:- स एवं निवृतात्मा विकिंच कम्मुणा हेउँ, विचिर पृथक्भावे, पृथक् कुरुष्व अहया विगिचेति उज्झित इत्यर्थः, दीप अनुक्रम [९६११५] [104]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy