SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति : [१४२-१७८/१४२-१७८], [भाष्य- १,२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक [१] गाथा ॥९५ ११४शा श्रीउत्तराठ सिलोगो (१०१ सू०१८३) तु विसेसणे, किं विसेसयति , तेषां मानुसजातिनिर्वतकानां कर्मणां प्रहीयत इति प्रहाणा, आनु-12 चूर्णाट्री पूर्वी नाम क्रमः तया आनुपूर्व्या, प्रहीयमाणेषु मनुष्ययोनिघातिषु कर्मसु निवर्त्तकेषु वाऽनुपूर्येण उदीयमाणेसु, कथमानुपा P उदीयेते, उच्यते, उक्कडूते जहा तोप, अहवा कम्मं वा जोगं व भवं च आयुग चा मणुस्सगतिणाममोत्तस्स कस्मिंश्चित्तु || चतुरंगीया काले कदाचित् , तु पूरणे, न सर्वदेवैत्यर्थः, 'जीवा सोधिमणुप्पत्ता' शुद्धयते अनेनेति शोधिः तदावरणीयकर्मापगमादि॥९८॥ालात्यर्थः, मनुष्यभवो मानुष्यं तमपि च 'माणुस्सं विग्गहं लटुं' सिलोगो (१०२ सू०१८४) विगृह्यतेऽनेनेति विग्रहार सच यथा दुर्लभः तथा चोक्तं चोल्लगपासकादिभिः, इदानि द्वितीयमंग सुति, धम्मस्स श्रवणं श्रुतिः श्रूयते बा, ध्रियते वार धारयतीति या धर्मः, दुःखेन लभ्यते इति दुर्लभः, आह-श्रवणादस्य किं भवति !, उच्यते, 'जंसोच्चा पडिवज्जति' 13 लाइति अनिर्दिष्टस्य निर्देशः 'सोच्चा' श्रुत्वा प्रतिपद्यन्ते, तवोबारसविधो, खंतिग्गहणेन दसविधो समणधम्मो गहितो, अहिंसाभागहणेण पंच महव्वयाणि | 'आहच्च सवर्ण लढुं' सिलोगो (१०३ सू० १८४) आहृच्च णाम कदाचित्, कस्य श्रवणं ?, धर्मस्य, श्रद्धा, संयमोद्यम इत्यर्थः, परमदुर्लभा नास्मात्परं किंचिदप्यन्यत् दुर्लभं परमदुर्लभा, कथं तर्हि , विषयतृषिता हि विला (सिनः सोच्चाणआउय मग्गं' नयनशीलो नैयायिका, यं श्रुत्वापि बहवो सर्वतो परिभ्रश्यन्ते, केचिचावत् दर्शनादपि परिभस्संति, केचित श्रद्धानात्, अथवा सर्वतो भ्रश्यते जहा णिहवा, येऽपि न भ्रश्यते तेषामपि 'मुर्ति व लटुं' सिलोगो (१०४ सू०१८४) विरायते येन तं वीरितं भवति, च पुनर्विशेषणे, सर्वदुर्लभं हि संजमीरियं शेषेभ्यः, अथवा पंडितवी रियमिति विशेष्यते, 4 लकुतः ?, जओ 'यहवे रोयमाणावि' केवलं रोचमाना एव सम्यग्दर्शने वर्तते, न तु चरित्रं प्रतिपद्यन्ते, एवमियं सामग्री दीप अनुक्रम [९६११५] ॥९८ ।। TH [103]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy