SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली स्तत्र निजासने समासीत् । इतश्च पौराः सकलास्तदागमनेन प्रमुमुदिरे । परं दीर्घपृष्ठाख्यमन्त्रिणो मनसि महती चिन्ता जाता । तदा तेनैवञ्चिन्तितम् असौ मुनिर्ज्ञानवानस्ति । यद्येनं राजा निजभगिन्या वृत्तान्तं प्रक्ष्यति, तीसौ सर्वमेव वृत्तं राजानं कथयिष्यति, ततश्च मदीयङ्गुह्यं सर्व प्रकटीभविष्यति । अतः प्रथममेव राज्ञः समीपे तथा प्रपञ्चो विधातव्यः, यथाऽनेन मुनिना सह राजा न मिलेत, नैनमत्र स्थापयेत्, किन्तु तत्कालमेवैनं मुनि नगरान्निष्काशयेत् । इत्थं मनसि विचार्य तत्कालमेव राजान्तिकङ्गतः ।। तत्र गत्वा राजानं नमस्कृत्य यथोचितस्थाने समुपाविशत् । अथ प्रसङ्गं लात्वा स राजानमेवं व्यजिज्ञपत्- हे पृथ्वीनाथ ! यस्ते पिता प्रव्रजितः स समागतोऽस्ति । राजा वक्ति- तर्हि वरं जातम् । अहमपि तत्पाङ्गमिष्यामि, तस्य विधिना नमस्कारं करिष्यामि | मानसिकं वृत्तमपि प्रक्ष्यामि । इति राज्ञो वचनं निशम्य पुनरपि प्रधानश्चिन्तासागरे पतितो मनस्येवं दध्यौ- नूनमसौ तदन्तिकं यास्यति प्रक्ष्यति च, ततो मे प्रकटिष्यति कपटमतो मया कर्तव्यः कोऽप्युपाय इति विचिन्त्यामात्येनोक्तम्- हे स्वामिन् ! स साधुः संयमपतितोऽस्ति, तं वन्दित्वा पृष्ट्वा वा किं स्यात् । त्वं सर्वं वृत्तं तदीयं न जानासि, अहं तु जानाम्यतस्त्वामेवं कथयामि । एष तु षण्मासाच्चारित्रभ्रष्टोऽस्ति । असौ महालोभी त्वां कपटजालेन वञ्चित्वा राज्यमिदं पुनर्ग्रहीतुमत्रागतोऽस्ति । ततो राजोवाच - यदि तस्य राज्यलिप्सा वर्त्तते, तर्हि सुखेनैव तद् गृह्णातु, मनागपि मे तेन दुःखं न स्यात् । पुराऽप्येतद्राज्यं तदीयमेवाऽऽसीत् । इत्येवंविधां वाचमाकर्ण्य 40 -
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy