SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः ऐहिकार्थाभिलाषेणा-नुष्ठानं यद्विधीयते ॥ विषानुष्ठानमेतत्तु, शुभान्तःकरणापहम् ॥१४३॥ पारलौकिककांक्षाजं, गरानुष्ठानमुच्यते ॥ गरं संयोगजं तद्-त्समयान्तरपुण्यहृत् ॥ १४४॥ अननुष्ठानमेतत्तु, शून्यचित्तेन या क्रिया ॥ अकामनिर्जराचात्रो-पयोगव्यतिरेकतः ॥१४५॥ अनुष्ठानगताद्रागा-दसुमद्भिर्विधीयते ॥ ज्ञेयं तद्धत्वनुष्ठानं परमार्थप्रदायकम् ॥ १४६ ॥ जिनमार्ग प्रतिप्रीतः, श्रद्धालुविधिरागवान् ॥ सात्त्विकोल्लाससंपन्नः, करोति यामनुष्ठितिम् ॥१४७॥ साऽमृतानुष्ठितिज्ञैया, कर्ता तद्रतमानसः ॥ क्रियाकालविधायी च, भावद्धिसमन्वितः ॥ १४८ ।। पुलकितोविस्मयीच, भवभीतः प्रमोदभाग। लक्षणेलक्ष्यते लक्ष्य, साधना बहुलाभदा ॥ १४९॥ भो भव्या? एतदाकर्ण्य, सम्यक्चित्तेऽवधार्य च॥ कार्या साधनसंपत्त्या, सिद्धचक्रस्य साधना ॥१५०॥ ॥ आर्यावृत्तम् ॥ प्रशस्तिः ॥ बाणनिधाननवेंदु प्रमिते वर्षेऽक्षयतृतीयायाम् ॥ श्रीनेमिमूरिसुगुरोः, विनेयलघुपद्मसूरिरहम् ॥१५१॥ माहात्म्यान्वितभावं, नवपदमयसिद्धचक्रसार्धशतम् ॥ श्रीमदहमदाबादे, स्तोत्रं चक्रे प्रमोदेन ॥ १५२ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy