SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः तव स्नात्रविधानेनाहमप्युज्वलतां गतः । पुण्यलभ्यः क्षणोऽप्यस्य, विशुद्धत्यस्य भावना ॥१०॥ चरित्रं स्मृतिमायाति, तेऽस्य सद्भावनार्चया। ततो भेदप्रबोधेन, नरो भवति सिद्धिभाक् ॥११॥ श्रीशंखेश्वरनाथाय, महानन्दप्रदायिने । कल्याणांघ्रिपमेघाय, चित्रमाहात्म्यशालिने ॥ १२ ॥ सत्मातिहाययुक्ताय, विश्वदेवातिशायिने । अरवण्डानन्दरूपायो-जागरस्थितियोगिने ॥ १३॥ नयनिक्षेपस गै-येयाय शमिनां मुदा । नमो देवाधिदेवाय, पदपञ्चकधारिणे ॥ १४ ॥ यस्यानुभावतः कृष्णो, जरात कटकं निजम् । निरामयं मुदा चक्रे, भक्तिस्तीवा न निष्फला ॥ १५॥ निश्चलाराधनायोगात्, लब्धा सज्जनमन्त्रिणा । दुर्लभा निर्विलम्बेन, नैके मन्त्रादिसिद्धयः॥१६॥ स श्रीपार्वजिनाधीशो, साध्यसिद्धयभिलाषिणाम् । प्रदद्याद्वाञ्छितवातं, रक्षतु मां गदापदः ॥ १७ ॥ कर्मजव्याप्यपीडा”, दुर्जनशल्य भूपतिः । गदध्वंसेच्छया चक्रे, मूर्यबिम्बस्य साधनाम् ॥ १८॥ अधिष्ठायकदेवोऽस्यो--वाच प्रत्यक्षगोचरः। कर्तुं त्वां गदनिर्मुक्तं, न शक्तिर्मेऽस्ति तादृशी ।:१०॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy