SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 158/जयोदय महाकाव्य का समीक्षात्मक अध्ययन वीर वीभत्स रौद्रेषु क्रमेणाधिक्यमस्यतु । - सा. द. 8/4 उत्त.5 पू. 10. वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्णौ तदन्तिमौ ॥ उपर्यद्यो द्वयोर्वा सरेफौ टठडद्वैः सह । शकारश्च षकारश्च तस्य व्यञ्जकता गताः ॥ तथा समासो बहुला घटनौद्धत्यशालिनी। - सा. द. 8/5 उत्त. 6, 7 पू. 11. ज. म. 8/13 12. ज. म. 8/14 13.वही. 7/46 14. चित्तं व्यप्नोति यः क्षिप्रं शुष्कन्धनमिवानल ॥ स प्रसादः समस्तेषु रसेषु रचनासु च । __ - सा. द. 8/7 उत्त. 8 पू. 15. का. प्र. 8/70 16. ज. म. 5/96 17.ज. म. 10/82 18.ना. शा. 14/36 19. पृथिव्यां नानादेशेवशभाषाचारवार्ताः स्थापपरीति प्रवृत्तिः । - ना. शा. 20. हर्ष च. प्र. उच्छ 1/7 21. तदभेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः । - काव्यादर्श 22. इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः । एषां विपर्ययो प्रायो दृश्यये गौडवर्त्मनि - का. 1/42 23. रीतिरात्मा काव्यस्य । । -- काव्यालङ्कार सूत्र 1/2/6 24. विशिष्ट पद रचना रीतिः । - काव्यालङ्कार सूत्र 1/2/7 25. काव्यालङ्कार सूत्र 1/2/12 26. वही. 1/2/12 27.वही. 1/2/13 28. गुणानाश्रित्य तिष्ठन्ती, माधुर्मादीन् व्यनक्ति सा । रसान् .............. - धवन्यालोक 3/6 29. पदसंघटना रीतिरङ्गसंस्थाविशेषवत् । उपकर्ती रसादीनां सा पुनः स्याच्चतुर्विधा ॥ - सा. द. 9/1 30. वैदर्भी चाथ गौडी च पाञ्चाली लटिका तथा । - सा. द. 9/2 पृ. 31. अस्पृष्टदोषमात्राभिः समग्रगुणगुफिंता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ ___- काव्यालङ्कार सूत्र वृत्ति 32. सतिवश्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मथु ॥ - काव्यालङ्कार सूत्र वृत्ति तासां पूर्वा ग्राह्य गुणसाकल्यात्। वही. 1/2/14 न पुनरितरे स्तकि गुणत्वात्। वही. 1/2/15 तदुपारोहादर्थगुणलेशोऽपि । वही. 1/2/2 किन्त्वस्तिकाचिदपरेव पदानुपूर्वी, यस्यां न किञ्चदपि किञ्चिदिवावभाति । आनन्दयत्यथ च कर्णपथं प्रयाता, चेतः सताममृतवृष्टिरिव प्रविष्टा ॥ काव्या. सू. वृ. वचसि यमधिगम्य स्यन्दते वाचक श्री - वितथमवितथत्वं यत्र वस्तु प्रयाति । उदयति हि स तादृक् क्वापि वैदर्भरीतौ, सहृदयहृदयानां रञ्जकः कोऽपि पाकः । काव्या. सू. वृ. 33. वाग्वैदर्भी मधुरिमगुणं स्यन्दते श्रोत्रलेह्यम् ।। __ वा. रा. 3/14 34. सुकुमाराभिधः सोऽयं येन सत्कवयो गताः । मार्गेणोत्फुल्लकुसुमकाननेनेव षट्पदाः ॥ व. जी. 1/29
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy