SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीधरचरित : माणिक्यसुन्दरसूरि ३६१ ३. अडिल्ला : तद्यमितमन्तेऽडिल्ला । भुजबलकलिताऽखिलवसुधाकर ! देशस्थितबहुमणिवसुधाकर ! दानकला दिवमिव न सुधा कर मुज्झति तव निजवंशसुधाकर !! ५.५५ ४. पद्धटिका : चतुष्कलचतुष्कं पादान्तेऽनुप्रासे पद्धटिका । नात्र विषमे जः कार्योऽन्ते तु जः चतुर्लो वा ॥ जयचन्द्रधवलकीर्तिपूर ! जय चन्द्रवदन ! रुचिविजितसूर ! जय चन्द्रकलाम्बुजराजहंस ! जय विजयचन्द्र ! वीरावतंस !॥५.५७ ५. श्री : जातौ ग् श्री। गीः श्रीः धीः स्तात् । ६.१ ६. हलमुखी : र् न स हलमुखी पूर्वशैल इव तरणि विन्ध्यशैल इव करिणम् । अंकगं क्षणमथ वहन्नथ नरपतिरभात् ॥६.६ ७. सुदत्तम् : स्यो स्जो गः सुदत्तम् । समरे यशोबीजमिवोप्तमर्वतां, हलवत् खुरैः क्षुण्णमहीतलेऽधुना । ७.४७ ८. मृदङ्ग : त भौ जो रो मृदङ्गः ।। आनन्दयत्वथ मनस्तव सैष मैथिल श्चन्द्रानने ! कमलचन्द्र इति क्षितीश्वरः । ७.५२ ६. क्रौंचपदा : भ म स्ना नौ नौ गः क्रौंचपदा द्विशरैर्वसुमुनिभिश्च । शंकरमानन्दादिव गौरीं स्मरपरिभवकरशुचिरुचिनिकर वीक्ष्य मरालीजैत्रगति तां विजयनृपतिमभिसरमसचलिताम् । ७.७६ १०. चण्डवृष्टि : नौ सप्त राश्चण्डवृष्टिः।। कुलममलमिदं धरामण्डले धन्यमिक्ष्वाकुरत्नांगदक्ष्मापतेर्बन्धुरं, जगति खलु सुलोचना कन्यका सापि धन्या वृतं सुष्ठु इत्युगिरन्तो गिरम् ॥ ७.७८ ११. चण्डकाल: जलदरवजैत्रनिर्घोषनिर्दोषविश्वौक सन्तोषकृच्चंगरंगन्मृदंगादिवाद्यानि नेदुस्तदा, ललितवचनबुंधा मागधास्ते सुधासन्निभं सारमाशीर्वच: प्रोच्चरन्ते स्म विस्मेरचित्ता मुदा । ७.७६ १२. आख्यानकी : ओजे तौ जो गौ युजि ज त जा गौ आख्यानकी। आनन्दयत्राननकरवाणि वरेण्यराजेन्दुनिरीक्षकाणाम् । निस्तन्द्रचन्द्रातपवत् प्रससिरिति क्षणस्तत्र बभूव भूयान् ।। ७.८०
SR No.006165
Book TitleJain Sanskrit Mahakavya
Original Sutra AuthorN/A
AuthorSatyavrat
PublisherJain Vishva Bharati
Publication Year1989
Total Pages510
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy