SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४८ जैन संस्कृत महाकान्मः अन्येमिमापुजयितो गुल्गौरवार्हा स्ते कोरवा अपि कृता हतचौरवाचः ॥ ७.१२ पुरशासनजन्मनैव पुरं कुसुमदलवृत्तिं शास्ति विघटयतीति पुरशासमो वसन्तः 'पुरं देहे मेहे कुसुमदलवृत्तो चर्मणि प्रधाननामे' इति शब्दस्तोममहानिधिः, तस्य जन्म उदयस्तेन दुःशासनस्य दुःखेन शास्यते सह्यते इति दुःशासनं हिमम्, तस्य विघटोत्कटस्वात् विघटे विनाशे उत्कटत्वात् उच्छृखलत्वात् अध्वनः मार्गस्य नियमः गमनप्रतिबन्ध: संप्राप्तितः समाप्त: मधुमाधवे गमनस्य प्रशस्ततरत्वात् गमननिरोधो निवारितः । अन्ये अभिमन्युजयिनोऽभिमन्यन्ते प्रशस्यन्ते जनैरिति अभिमन्यवः जात्यादिकुसुमविशेषाः ते च ते जयिनश्चेति अभिमन्युजयिनः प्रशस्ततरा जातीयकुसुमानि गुरुमहान् यो गौरवः गरीयस्त्वम् तदर्हा तद्योग्याः को पृथिव्यां रवा: प्रसिद्धा: ते हृतचौरवाच: कृता हृता निवृत्ताः चौरवाचः एकान्तस्मरणानि येषां ते कृताः, तेषान्नामापि कैरपि नः गृह्यत इति भावः । न स्याज्जातीय वसन्ते इति साहित्यदर्पणस्मरणात् । - अन्यार्थे पुरशासनजन्मनैव"..."पुरशासनो वायुस्तस्माज्जन्म यस्य तेन भीमसेनेन यद्वा पुरशासनः पुरन्दर: ततो जन्म यस्य तेन अर्जुनेन विघटोत्कटत्वात् वि विपरीतं विरुद्धं वा घटयत्याचरतीति विघट: विरुद्धाचार: द्रौपदीचीराधाकर्षकत्वादित्यर्थः तेन उत्कट:""तस्मात् दुःशासनस्य तदभिधानकोरवस्थ अध्वनियमः अध्वनो मार्गस्य नियम अन्तः, अतःपरं गन्तव्यन्न वर्तते इति निश्चयः महाप्रस्थानमित्यर्थः संप्रापितः उपलम्भितः तथा अन्ये गुरुगौरवार्हाः (भीष्मादयः) विनष्टमुष्टवचनाः कृताः तेऽपि मृता अंप्रशंसाहश्चि जाताः इति भावः । - प्रस्तुत पध में रामचरित के कुछ प्रसंग अनुस्यूत हैं किंतु टीकाकार ने अन्य काव्यनायकों के पक्ष के अर्थ भी निकाले हैं । यह दुस्साध्य कार्य कैसे सम्भव हुआ, इसका बोध टीका से ही हो सकता है। - अथ विधिवशात् स्थित्याः पूतौ वने हतदण्डके : सबलहरिणा विद्यासिद्धे खरात्मनि निष्ठिते । - मवति समरे जह रकःप्रभुर्गसुधांगजां __ स्वमनुजमिते रामे मिथ्यामति स्वविमानधीः ॥ ५.३० ___ अथ हतदण्डके दण्डयति बिभीषति इति दण्डकः भयकारकः हतः निरस्तः दण्डको यत्र तस्मिन् जिनेन्द्रागमनप्रभावात् पारस्परिकविरोधोऽपि शान्त इतिभावः । निर्भये वने विधिवशात् स्थित्या: धारणाया मुक्तेरित्यर्थ....."पूत्तौं पूर्तिनिमित्ताय मुक्तिनिमित्तायेति तत्त्वं सबलहरिणा हरति पापमिति हरिः सबलश्चासी हरिश्चेति सबलहरिस्तेन विद्यासिद्धे अध्यात्मज्ञानसिद्ध सम्पन्ने सति अतएव खरात्मनि निष्ठिते कामे प्रतिहते वसुधांगजां वसु कृष्णतां दधातीति वसुधा चासो कृष्णा अंगजा कबरी चेति वसुधांगजां तां जह हृतवान् लुलुचे । समरे समं समता राति अर्पयति सर्वत इति समरस्त
SR No.006165
Book TitleJain Sanskrit Mahakavya
Original Sutra AuthorN/A
AuthorSatyavrat
PublisherJain Vishva Bharati
Publication Year1989
Total Pages510
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy