SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ देवानन्दमहाकाव्य : मेघविजयगणि २३३ किंभूतां चिच्छक्ति ? अरंकाम् उग्रां दीप्ता निकषा पालवे बालत्वेऽपि अस्मिन् भवे । यद्वा अलम् अत्यर्थम्, कांचिद् अनिर्वचनीयाम्] ५. शेरते तेऽभिमारुतम् (२.४२) प्रदक्षिणाक्रियायै स्माऽऽशेरते तेऽभिमाक्तम् । २.४३ [आशेरते आशयं चक्रुः प्रदक्षिणाक्रियायै] ६. आसत्तिमासाद्य जनार्दनस्य (३.६१) आसत्तिमासाद्यऽजनार्दनस्य । २.८२ [आ ईषत् आसत्ति नृपस्य प्राप्य अजनार्दनस्य मारिनिषेधस्य ढक्कां पटहं वादयति स्म । किंभूतः श्रष्ठी? सादी अश्वारूढः राजप्रसादलब्धाऽश्ववान् । यद्वा आसादि सादिनम् अवधीकृत्य अश्वारोहोऽपि जीव रक्षक इत्यर्थः] ७. समा नवप्रेमणि सानुरागाः (४.२७) ऽसमानवप्रे मणिसा नुरागाः । ४.३६ [असमानबप्रे अतुल्यप्राकारे मणिसा उपात्तदेहा मूर्तिमर्ती त्वं मणिसा रत्नलक्ष्मीः नुरागाः नुः मनुष्यस्य अत्र पुरे आमा: आगतः] ८. सारतरागमना यतमानम् (४.४५) सारतरागमना यतमानम्। ४.५८ [अरतरागं यद् मनः तत्सहितः (स-+अरत राग.+मनाः) 'यतमानम्' यवनया चलन्तम्]! ६. मलिनिमालिनि माधवयोषिताम् मिलिनि मालिनि माऽधवयोषिताम् । ६.८ (६/४) [कि भूते जने मलिनि अर्थात् सशोके । हे मालिनि । अधवयोषितां पुष्पाणि अद्य मा दाः] १०. अनृतया नृतया वनपादपः (६.१०) अन्तयाऽनृतया वनपादपः । ६.१५ [अनृतया असत्यया विकुर्वितया अनुतया अप्राप्तया । 'वनपादपः' वनं जलं पातीति वनपो वरुणः ततः अप: वारीणि व्यमुचत् अम्बुमुचां घटया] देवानन्द में माघ के कतिपय पद्य यथावत्, अविकल, ग्रहण किए गये हैं, किंतु अकल्पनीय पदच्छेद से कवि ने उनसे चित्र-विचित्र तथा चमत्कारी अर्थ का सवन किया है । देवानन्द के तृतीय सर्ग के प्रथम तीन पद्य माघ के उसी सर्ग के प्रथम पद्य हैं, पर उनके अर्थ में विराट अन्तर है। कवि के ईप्सित अर्थ को हृदयंगम करना सर्वथा असम्भव होता यदि उसने इन पदों पर टिप्पणी लिखने की कृपा न की होती। एक उदाहरण से बात स्पष्ट हो जायेगी।
SR No.006165
Book TitleJain Sanskrit Mahakavya
Original Sutra AuthorN/A
AuthorSatyavrat
PublisherJain Vishva Bharati
Publication Year1989
Total Pages510
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy