SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३४१ परिशिष्टम् ३७ निष्ठा च। भावे या निष्ठा तदन्तं क्लीबं स्यात् । गोतं, पीतं, हसितं, गतं, भुक्तं, युक्तम् । ३८ त्वष्यत्रो तद्धितौ । शुक्लत्वं, शौक्ल्यं, मूढत्वं, मौढ्यं, सुखत्वं, सौख्यम् । ३६ य-घ ठग-यगत्रण-पुत्र-छाश्च भावकमणि । स्तेयम् । सख्यम् । कापेयम् । सैनापत्यम् । प्रौष्टम् । द्वैहायनम् । पितापुत्रकम् । अच्छावाकीयम् । ४० अव्ययीभावः । नपुंसके स्यात् । अविहरि । यथामति । ४१ द्वन्द्वकत्वम् । प्राणितूर्येतिप्राप्तैकवद् मावा द्वन्द्वा नपुसके । पाणिपादम् । मुखनासिकम् । रथिकाश्वारोहम्। ४२ लोपधः । कमलं, कुशलं, भूतलं, सकलं, शकलम् । ४३ शतादिः संख्या । शतं, सहस्रम्, अयुतं, नियुतं, लक्षम् । ४४ असन्तो द्वयच्कः । यशः, मनः, तपः । ४५ त्रनन्तः । पत्रं, छत्रं, पात्रं, गात्रं, पवित्रम् । इति नपुसकलिङ्गाधिकारः । अथ स्त्रीपुसाधिकारः ४६ स्त्रीपुंसयोः । अयमधिकारः । ४७ गो-मणि - यष्टि-मुष्टि-पाटलि - बस्ति-शाल्मलि - त्रुटि-मसि-मरीचयः। इयमयं वा गौः। ४८ अपत्यार्थस्तद्धिते । प्रोपगवः, प्रौपगवो । इति स्त्रीपुंसाधिकारः। अथ पुनपुंसकधिकारः ४६ नपुंसकयोः । इत्यधिकारः।। ५० धृत-भूत-मुस्त-दवेलितैरावत-पुस्तक-वुस्त-लोहिताः । अयं घृतः, इदं घृतम् । ५१ गृह-मह-देह-पटट-पटहाष्टापदाम्बुद-ककुदाश्च । गृहं, गृहाः पुंभूम्न्येव । ५२ अर्धर्चादयः पुंसि च । अधंचंम्, अर्धचंः ॥ इति पुनपुसकाधिकारः । अथ विशिष्टलिङ्गाधिकारः ५३ अविशिष्टलिङ्गम् । (तत्तल्लिङ्गवाचकताप्रयुक्त कार्यविशेषशून्यमित्यर्थः ) इत्यधिकारः। ५४ अव्ययं कतियुष्मदः। ५५ ष्णान्ता संख्या।'
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy