________________
पित्रोः प्रेमपरायणौ सुमनसां वृन्देषु वृन्दारको शर्वाणीस्मरवैरिणोरिव महासेनैकदन्ताविमौ ॥ २६ ॥
आद्यस्य विमलादेवी देवीव शुभगाकृतिः ।। परस्य कमलदेवी कमलेव मनोहरा ॥ २७ ॥ इत्यभूतामुभे भायें द्वयोर्बान्धवयोस्तयोः । ज्यायसो मेघजीत्यासीसूनुः कामो हरेरिव ॥ २८ ॥ युग्मम् । सुस्निग्धौ मघुमन्मथाविव मिथो दस्राविव प्रोलसद्रूपो ख्यातिभृतौ धनाधिपसतीनाथाविव प्रत्यहम् । अन्येधुर्वृहदिभ्यसभ्यसुभगं श्रीस्तम्भतीर्थं परुं प्राप्तौ पुण्यपरम्पराप्रणयिनौ तौ द्वावपि भ्रातरौ ॥ २९॥ तत्र तौ धर्मकर्माणि कुर्वाणौ स्वभुजार्जिताम् । श्रियं फलवतीं कृत्वा प्रसिद्धि प्रापतुः पराम् ॥ ३०॥ काबिल्लदिक्पतिरकब्बरसार्वभौमः
___ स्वामी पुनः परतकालनृपः पयोधेः । - कामं तयोरपि पुरः प्रथिताविमौस्त
.... स्तत्तद्दिशोरसदृशोरनयोः प्रसिद्धिः ॥ ३१ ॥ तेषां च हीरविजयव्रतिसिन्धुराणां
तेषां पुनर्विजयसेनमुनीश्वराणाम् । वाग्भिर्मुधाकृतसुधाभिरिमौ सहोदरौ .. द्राग् द्वावपि प्रमुदितौ सुकृते बभुवतुः ॥ ३२ ॥ श्रीपार्श्वनाथस्य च वर्द्धमान
'प्रभोः प्रतिष्ठां जगतामभीष्टाम् । घनैर्धनैः कारयत: स्म बन्धू तौ
वार्द्धिपाथोब्धिकलामितेऽद्वे [१६४४] ॥ ३३ ॥ MONOM२६७ PMINIM