________________
अर्हन्तं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तमं साक्षात् शाहिअकब्बरस्य सदसि स्तोमैर्गवामुद्यतैः । यैः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया वादोन्मादभृतोद्विजातिपतयो भट्टा निशाटा इव ॥ १९ ॥ सैरभी सौरभेयी च सौरभेयश्च सैरभः 1 न हन्तव्या न च ग्राह्या बन्दिनः केऽपि कर्हिचित् ॥ २० ॥ येषामेष विशेषोक्तिविलासः शाहिनाऽमुना । ग्रीष्मतप्तभुवे वाब्दपयः पूरः प्रतिश्रुतः ॥ २१ ॥ युग्मम्
T
जित्वा विप्रान् पुरः शाहेः कैलास इव मूर्त्तिमान् । यैरुदीच्यां यशःस्तम्भः स्वो निचख्ने सुधोज्ज्वलः ॥ २२ ॥
इतश्च
उच्चैरुच्छलिताभिरूर्मिततिभिर्वारांनिधे बन्धुरे श्रीगन्धारपुरे पुरन्दरपुरप्रख्ये श्रिया सुन्दरे । श्री श्रीमालिकूले शशाङ्कविमले पुण्यात्मनामग्रणीरासीदाल्हणसी परीक्षकमणिर्नित्यास्पदं सम्पदाम् ॥ २३ ॥
आसीद्देल्हणसीति तस्य तनुजो जझे धनस्तत्सुतस्तस्योदारमनाः सनामुहलसी संज्ञोऽभवन्नन्दनः । तस्याभूत्समराभिधश्च तनयस्तस्यापि पुत्रोऽर्जुनस्तस्यासीत्तनयो नयोर्जितमतिर्भीमाभिधानः सुधी ॥ २४ ॥
लालूरित्यजनिष्ट तस्य गृहिणी पद्मेव पद्मापतेरिभ्योऽभूत्तनयोऽनयोश्च जसिआसंज्ज्ञः सुपर्वप्रियः । पौलोमीसुरराजयोरिव जयः पित्रोर्मनः प्रीतिकृद् विष्णोः सिंधुसुतेव तस्य जसमादेवीति भार्याऽभवत् ॥ २५ ॥
सद्धर्मं सृजतोस्तयोः प्रतिदिनं पुत्रावभूतामुभावस्त्येको वजिआभिधः सदभिधोऽन्यो राजिआह्वः सुधीः ।.
२६६