SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ સપ્તમે અધ્યાય – તૃતીયપાદ [ ૪૯૧ 'अ५' समासान्त थाय छे पद्मं नाभौ यस्य सः = पद्म + नाभि + अप = पद्मनाभः = नी नालिमा ५भनु यिह छे ते - આવતી ચોવિશીના પ્રથમ તીર્થકર, બ્રહ્મા. ना-बहोचो माणव चरणे ॥ ७-३-१३५ ॥ બહુવ્રીહિમાસમાં આવેલ, નમ્ અને બહુ શબ્દથી પર રહેલ, ઋગૂ શબ્દને, અનુક્રમે માણવ અને ચરણ અર્થમાં “અ” પ્રત્યયા सागे छे. नास्ति अभ्यस्ततया ऋक यस्य = न + ऋक + अप् = अनुचो माणवः = *य विनानी भाष, बहवः ऋवोऽध्येतव्या येन = बहुवृचश्चरणः = मया वाणो य२९, नञ्-सु-दुभ्यः सक्ति-सक्थि -हलेर्वा ।। ७-३-१३६ ॥ બહુવ્રીહિસમાસમાં આવેલ નમ્, સુ અને દુરૂ શબ્દથી પર રહેલ સક્તિ, સન્ધિ અને હલિ શબ્દને, વિકલ્પ “અ” સમાસાન याय छे. न सक्तिर्यस्य सः = असक्ति + अप - असक्तः, असक्तिः = असति विनानी, शोभनं सक्तिर्यस्य सः = सुसक्तः, सुसक्तिः = सारी सासस्तिवाणी, दुष्टं सक्तिर्यस्य सः = दुःसक्तः, दुःसक्तिः = हुट संगवाणी, न सक्र्थ्यिस्य सः = असरस्था, भसक्थिः = साथ विनानी, न हलिय॑स्य सः अहलः, अहलि: = 8 विनानो. प्रजाया अस् ॥ ७-३-१३७ ॥ . બહુવહિંસમાસમાં આવેલ નમ્, સુ અને દુર્ શબ્દથી પર २९स, प्रा.शम्ने 'स' समासान्त थाय छे. नास्ति प्रजा यस्य सः = अप्रजा + असू = अप्रजाः = ने प्रा नथी, शामना प्रजा यस्य सः = सुप्रजाः = ने सारी प्रत छ ते, दुष्टा प्रमा
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy