SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ १. २. यदभिहितम्प्रवचनसारोद्धारे भगवद्भिर्नेमिचन्द्रसूरिभिः, खइयाई सासायणसहियं तं चउविहं तु विन्नेयं । तं सम्मत्तब्भं से मिच्छत्ताऽपत्तिरूवं तु ॥ ९४७ ॥ वेययसंत्तं पुण एवं चि पंचहा विणि । सम्मत्तचरिमपोग्गलवेयणकाले तयं होइ ॥ ९४८ ॥ एतानि सर्वाणि निरूप्यन्ते । तत्रैतदौपशमिकम् । मिथ्यात्वपुद्गलनामन्तरकरणेनाऽवाप्यते तदौपशमिकं दर्शनम्, उपशणश्रेणिवतो नियमेनैतत्सम्भवति, एवमपूर्वकरणेनैवाऽकृत त्रिपुञ्जो - ' ऽक्षीणमिथ्यात्वोऽनादिमिथ्यादृष्टिरनुदीर्यमाणेषु शेषमिथ्यात्वपुद्गलेषु उदितमिथ्यात्वपुद्गलेषु च क्षीणीष्वौपशमिकं लभते यदुक्तं विशेषाऽऽवश्यकभाष्ये जिनभद्रगणि क्षमाश्रमणैः, ६० उवसमसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखयमिच्छो लहइ सम्मं ॥ ५२९॥ खम्म उम्मिय अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो ॥५३०|| प्रथमौपशमिकोऽवश्यमन्तरकरणं विदधाति स चाऽन्तरकरणाऽवस्थितः सन् देशविरतं प्रमत्तसंयमञ्चाऽप्रमत्तसंयममप्यासादयति, यदुक्तं सम्बोधप्रकरणे, उवसमसम्मद्दिट्ठीअंतरकरणे ठिओ वि जइ को वि । देसविरइं पि लहइ के वि पमत्तापमत्तं पि ॥ अथ सास्वादनम्, च्युतौपशमिकदर्शनो मिथ्यात्वमधिगच्छन्नन्तराले यत्सम्यक्त्वांशं वेदयति तत्सास्वादनम्, मालापतितस्य गुडभोजिनश्चाऽत्र दृष्टान्तौ तद्यथा - (१) यथा मालात् प्रपतन् भूमिमप्राप्तोऽपान्तराले वर्तते तथौपशमदर्शनात् प्रपतन् मिथ्यात्वमप्यप्राप्तोऽन्तराले सास्वादनसम्यग्दृष्टिर्भवति, (२) कश्चित् गुडभोजी गुडमाहार्य ''बोधिपताका' टीकया विभूषितं
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy