SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सव्वाइं जिणेसर भासियाइं वयणाइं नन्नहा हुंति । इय बुद्धि जस्स मणे सम्मत्तं निच्चलं तस्स ॥ द्विप्रकारस्य सम्यक्त्वस्य त्रिविधत्वम्, प्रथमं तावत् द्रव्यसम्यक्त्वम्भावसम्यक्त्वञ्च, द्वयं तत्र व्यवहारसम्यक्त्वन्निश्चयसम्यक्त्वञ्च, तृतीयं तत्र, निसर्गसम्यक्त्वमधिगमसम्यक्त्वञ्च । द्रव्य-भाव सम्यक्त्वम्पूर्वगांथाव्यावर्णितम् । सज्ज्ञानादिमय आत्मपरिणामो निश्चय सम्यक्त्वन्तत्तुर्यगुणस्थानादेव घटते, न पूर्वत्र, पूर्वत्राऽभिन्नग्रन्थिकत्वेन जीवस्य मि श्रुतयोरज्ञानरूपत्वात्, अष्टविधो दर्शनाचारस्तदितराऽऽचारपरिहारप्रतिज्ञा च व्यवहारसम्यक्त्वम्, यदूदितं सम्यक्त्वस्तवप्रकरणे निच्छ्यओ सम्मत्तं, नाणाइमयप्पसुद्धपरिणामो । इयरं पुण तुह समए भणिअं सम्मत्तऊहिं ॥ स्वत उद्भूतेन जातिस्मृत्यादिना पराऽप्राप्तनिमित्तवान् यः सम्यक्त्वप्रोद्भवस्तन्निसर्ग दर्शनम्, सद्गुरूपदेशसापेक्षो दर्शनोद्गमोऽधिगमसम्यक्त्वं यदभिहितं योगशास्त्रे योगशास्त्रे कलिकालसर्वज्ञैर्हेमचन्द्रसूरिभिः रूचिः श्रुतोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥ अथ त्रिप्रकारं सम्यक्त्वम्, तच्चौपशमिकं क्षायोपशमिकञ्च क्षायिकम्, यदुदाहृतं ‘सम्यक्त्वसप्तत्यां' भगवद्भिर्हरिभद्रसूरिभिः, दंसणमिह सम्मत्तं तं पुण तत्तत्थसद्दहणरूवं । खइयं खओवसमियं तहोवसमियं च नायव्वं ॥ 'चउहा पंचविहं दसविहं' एतदेव सम्यक्त्वं विवक्षाभेदेन चतुःप्रकारम्पञ्चप्रकारं दशविधमपि भवति । तत्रौपशमिकं क्षायोपशमिकं क्षायिकञ्च सास्वादनं सम्यक्त्वस्य चतुर्विधत्वे पञ्चविधत्वे चैतान्येव सवेदकमुच्यन्ते, सम्यक्त्वरहस्यप्रकरणम्, गाथा-६ ५९
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy