SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ५२मापार्मिsk 12 (पगाम०...सूत्र) * ११३ तोदण विंधण रज्जूतलप्पहारेहिं । सामा नेरइयाणं पवत्तयंती अपुण्णाणं ॥३॥ अंतगयफिप्फिसाणि य हिययं कालेज्जफुप्फुसे वक्के । सबला नेरइयाणं पवत्तयंती अपुण्णाणं ॥४॥ असिसत्तिकुंततोमरसूलतिसूलेसु सूचियगासु । पोएंति रुद्दकम्मा उ नरयपाला तहिं रोद्दा ॥५॥ भंजंति अंगमंगाणि ऊरू बाहू सिराणि करचरणे । कप्प्रेति कप्पणीहिं उवरुद्दा पावकम्मरए ॥६॥ मीरासु सुंडएसु य कंडूसुं पयणगेसु य पयंति । कुंभीसु य लोहीसु य पयंति काला उ नेरइए ॥७॥ 5 कप्पेंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि । खायंति य नेरइए महाकाला पावकम्मरए ॥८॥ हत्थे पाए ऊरू बाहू य सिरा तह य अंगुवंगाणि । छिदंति पगामं तु असिनेरइया उ नेरइए ॥९॥ — (3) तथा श्यामनामन। ५२मापार्मिी पुष्य विनान(=ती अशाताना ६यवाण) ते न।२४०वोन। 'साडण' अंगोपांगर्नुछेन ४२ छ, 'पाडण' शि५२ ७५२थी नीये. %भूमि ५२ ३४ छ, 'तोदन'=शूल विगेरेव व्यथा ५मा छ, 'विंधण'=सोय विगेरेवडे नासिविणे३ वीधे 10 છે, (પૂર્વભવમાં) કૂરકર્મ કરનારા નરકજીવોને દોરડાથી બાંધે છે તથા લાફો વિગેરે માટે છે. (૪) તથા શબલનામના પરમાધાર્મિક પુણ્યહીન એવા નારક જીવોના આંતરડામાં રહેલાં मांसविशेषने ये छ, हयने छ, सेने = हृयमा २3सा मांसनाउने तथा 'फुप्फुसे' = પેટમાં રહેલ માંસવિશેષને તથા ચામડીને ખેચે છે. (५) तथा ते न२६मा रौद्रवाणा मेवा रौद्रनामन। न२४ासो पोने तलाव२, शति, 15 भादो, शूल, त्रिशूल विगैरे शस्त्रीने विशे तथा सोय विगैरेने विशे परोवे छे. (६) तथा ઉપરૌદ્રનામના પાપકર્મોમાં આસક્ત એવા નરકપાલો જીવોના શરીરઅંગોને ભાંગે છે. તથા સાથળ, पाडू, मस्त, हाथ-पगने ४२वतद्वारा पे . (७) बनामना न२४ादो पोने 'मीरासु' = नाना भने सांबा यूलामो ७५२, 'सुंडएसु' = ain मेवा वांस विगेरे सामोना मनमा (७५२ (सागसी मग्निमi), अन्दु, ५यन भने योडीने (मात्र वस्तु ५१ भाटेना दोन 20 • पास विशेषो छ.) विशे तथा कुंभामा (नजाने अवता भादानी ४म) ५७वे छे. (૮) મહાકાલનામના પાપકર્મમાં આસક્ત નરકપાલો માંસના નાના-નાના ટુકડા કરે છે. પીઠની ચામડીને છેદે છે. તથા (પૂર્વભવમાં જે માંસ ખાનારા હોય છે તેવા જીવોને પોતાના શરીરનું) भांस पवावे. () असिनामना न२४पासोडाथ. ५. साथ.पा. मस्त तथा अंगोपांगने ९९. तोदनव्यथनानि रज्जुतलप्रहारैः । श्यामा नैरयिकाणां प्रवर्त्तयन्ति अपुण्यानाम् ॥३॥अन्त्रगतफिफिसानि 25 हृदयं कालेयकफुप्फुसानि वल्कान् । शबला नैरयिकाणां प्रवर्तयन्त्यपुण्यानाम् ॥४॥ असिशक्तिकुन्ततोमरशूलत्रिशूलेषु सूचिचितिकासु । प्रोतयन्ति रुद्रकर्माणस्तु नरकपालास्तत्र रौद्राः ॥५॥ भञ्जन्ति अङ्गोपाङ्गानि ऊरुणी बाहू शिरः करौ चरणौ । कल्पन्ते कल्पनीभि उपरुद्राः पापकर्मरताः ॥६॥ दीर्घचुल्लीषु शुण्ठकेषु च कुम्भीषु च कन्दुषु पचनकेषु च पचन्ति । कुम्भीषु च लौहीषु च पचन्ति कालास्तु नारकान् ॥७॥ कल्पन्ते काकिणी (श्लक्ष्ण) मांसानि छिन्दन्ति सिंहपुच्छान् (पृष्ठिवर्धान् ) । खादयन्ति च नैरयिकान् महाकालाः 30 पापकर्मरतान् ॥८॥ हस्तौ पादौ ऊरणी बाहू च शिरांसि तथा चाङ्गोपाङ्गानि। छिन्दन्ति प्रकाममेव असिनरकपालास्तु नैरयिकान् ॥९॥
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy