SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ બલવદનિષ્ટાનનુબંધિત્વાત્મક વિશેષણના અભાવ સ્વરૂપ પર્યવસિત થાય છે. मुक्तावली । ननु श्येनेनाऽभिचरन् यजेतेत्यत्र कथं बलवदनिष्टाननुबन्धित्वं विध्यर्थः ? श्येनस्य मरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनत्वात् । न च वैधत्वान्न निषेध इति वाच्यम् । अभिचारे प्रायश्चित्तोपदेशात् । न च मरणानुकूलव्यापारमात्रं यदि हिंसा तदा खड्गकारस्य कूपकर्त्तुश्च हिंसकत्वापत्तिः, गललग्नान्नभक्षणजन्यमरणे स्वात्मवधित्वापत्तिश्चेति वाच्यम् । मरणोद्देश्यकत्वस्याऽपि विशेषणत्वात् । अन्योद्देश्यकक्षिप्तनाराचहतब्राह्मणस्य तु वाचनिकं प्रायश्चित्तमिति चेन्न । तत्र बलवदनिष्टाननुबन्धित्वस्य विध्यर्थत्वाभावात् । वस्तुतः श्येनवारणायाऽदृष्टाद्वारकत्वेन विशेषणीयम् । अत एव काशीमरणाद्यर्थं कृतशिवपूजादेरपि न हिंसात्वम् । न साक्षान्मरणजनकस्यैव हिंसात्वं, श्येनस्तु न तथा, किन्तु तज्जन्यापूर्वमिति वाच्यम् । खड्गघातेन ब्राह्मणे व्रणपाकपरम्परया मृ हिंसात्वानापत्तेः । केचित्तु श्येनस्य हिंसा फलं न तु मरणम्, तेन श्येनजन्य - . खड्गाघातादिरूपा हिंसाऽभिचारपदार्थः । तस्य च पापजनकत्वमतः श्येनस्य वैधत्वात् पापाऽजनकत्वेऽप्यग्रिमपापं प्रतिसन्धाय सन्तो न प्रवर्त्तन्ते इत्याहुः || : विवरण : ननु श्येनेनाऽभिचरन्... छत्याहि આશઃ એ છે કે ‘बलवदनिष्टाननुबंधित्वविशिष्टेष्टसाधनत्वविशिष्टकृतिसाध्यत्व' ने विध्यर्थ भानीमे तो 'श्येनेनाऽभिचरन् यजेत' त्याहि स्थळे નરકના સાધન એવાં ક્ષેનયાગમાં બલવદનિષ્ટાનનુબંધિત્વ ન હોવાથી તાદશવિધ્યર્થ બાધિત છે. યદ્યપિ ચેનયાગ ઉપર્યુક્તશ્રુતિથી વિહિત હોવાથી એમાં હિંસાજનકત્વ નથી. કારણ કે વિહિતહિંસામાં હિંસાત્વ મનાતું નથી. તેથી સ્પેન १३१
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy