SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ પ્રવૃત્તિનો પ્રસંગ નહીં આવે. પ્રાણ, અપાન, સમાન, ઉદાન અને વ્યાન આ પાંચને પ્રાણાદિપંચક કહેવાય છે. આ રીતે પ્રવૃત્તિની પ્રત્યે ઈષ્ટસાધન– બલવદનિષ્ઠાનનુબંધિત્વ અને કૃતિસાધ્યત્વનું જ્ઞાન કારણ હોવાથી વેદના વિધિવાક્યોનાં પ્રવર્તકત્વના અનુરોધથી વિધ્યર્થનો પણ ઈષ્ટસાધન– બલવદનિષ્ઠાનનુબંધિત્વ અને કૃતિસાધ્યત્વ અર્થ છે. તેથી જ न्या "विश्वजिता यजेत' त्या स्थणे टस एवायुं नथी. ત્યાં પણ સ્વર્ગાત્મક ઈષ્ટફલની કલ્પના કરાય છે; તેથી યજ્ઞમાં સ્વર્ગાત્મક ઈષ્ટસાધનત્વનું જ્ઞાન તાદશશ્રુતિથી થાય છે... ઇત્યાદિ દિનકરીથી જાણવા યોગ્ય છે. मुक्तावली । नन्वहरहः सन्ध्यामुपासीतेत्यादाविष्टानुपपत्तेः कथं प्रवृत्तिः ? न चाऽऽर्थवादिकं ब्रह्मलोकावाप्तिः प्रत्यवायाभावो वा फलमिति वाच्यम् । तथा सति काम्यत्वे नित्यत्वहान्यापत्तेः, कामनाभावेऽकरणापत्तेः, इत्थञ्च यत्र फलश्रुतिस्तत्रार्थवादमात्रमिति चेन्न । ग्रहणश्राद्धादौ नित्यत्वनैमित्तिकत्वयोरिव नित्यत्वकाम्यत्वयोरप्यविरोधात् । न च कामनाभावेऽकरणापत्तिः, त्रिकालस्तवपाठादाविव कामनासद्भावस्यैव कल्पनात् । ननु वेदबोधितकार्यताज्ञानात् प्रवृत्तिः सम्भवत्येवेति चेन्न । इष्टसाधनत्वमविज्ञाय तादृशकार्यताज्ञानसहस्त्रेणाऽपि प्रवृत्तेरसम्भवात् । - यदपि पण्डापूर्वं फलमिति, तदपि न, कामनाभावेऽकरणापत्तेस्तौल्यात् । कामनाकल्पने त्वार्थवादिकफलमेव रात्रिसत्रन्यायात् कल्प्यते, अन्यथा प्रवृत्त्यनुपपत्तेः । तेनानुत्पत्तिमेवान्ये प्रत्यवायस्य मन्वते । एवं - . 'सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥' एवं - 'दद्यादहरह: श्राद्धं पितृभ्यः प्रीतिमावहन् ।' इत्यादिवचनप्रति ૧૨૩
SR No.005700
Book TitleKarikavali Muktavali Vivaran Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages160
LanguageGujarat
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy