SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पुरुषोऽ पसार्यतामित्यादौ तु पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वात् तेनैवाऽन्वयबोधः । पुरुषेण सह तात्पर्यग्रहे तु तेन सहाऽन्वयबोधः स्यादेव ॥ इत्याकाङ्क्षानिरूपणम् ॥ तात्पर्य निर्वक्ति - वक्तुरिच्छेति । यदि तात्पर्यज्ञानं कारणं न. स्यात्, तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्य क्वचिल्लवणस्य बोध इंति न स्यात् । न च तात्पर्यग्राहकाणां प्रकरणादीनां शाब्दबोधे कारणत्वमस्त्विति वाच्यम् । तेषामननुगमात् । तात्पर्यज्ञानजनकत्वेन तेषामनुगमे तु तात्पर्यज्ञानमेव लाघवात्कारणमस्तु । इत्थञ्च वेदस्थलेऽपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते । न च तत्राऽध्यापकतात्पर्यज्ञानं कारणमिति वाच्यम् । सर्गादावध्यापकाभावात् । न च प्रलय एव नास्ति, कुतः सर्गादिरिति वाच्यम् । प्रलयस्यागमेषु प्रतिपाद्यत्वात् । इत्थञ्च शुकवाक्येऽपीश्वरीयतात्पर्यज्ञानं कारणम् । विसंवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्यज्ञानं कारणं वाच्यम् । अन्ये तु नानार्थादौ क्वचिदेव तात्पर्यज्ञानं कारणम् । तथा च शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दबोधः । वेदे त्वनादिमीमांसापरिशोधिततर्केरावधारणमित्याहुः ॥ ८४ ॥ इति तात्पर्यनिरूपणम् ॥ ॥ इति सिद्धान्तमुक्तावल्यां शब्दपरिच्छेदः ॥ : विव२९ : શાબ્દબોધમાં કારણભૂત આકાંક્ષાજ્ઞાનની વિષયભૂત माक्षानुन३५५। ७२ छ - येन पदेन..त्यादि. ५६ विन। જે પદ શાબ્દબોધનું અનનુભાવક હોય છે, તે પદની સાથે તે પદને આકાંક્ષા હોય છે. આશય એ છે કે જે પદ વિના જે પદમાં યાદશશાબ્દબોધનું અજવકત્વ છે, તાદશ શાબ્દબોધમાં स्वाव्यवहितोत्तरत्वाहिमन्यत२ संबंधथी तत्पदविशिष्टतत्पदवत्त्व ૧૩૬
SR No.005699
Book TitleKarikavali Muktavali Vivaran Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1993
Total Pages156
LanguageGujarat
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy