SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ કારિકાવલી-મુક્તાવલી-વિવરણ . चतुर्थमन्यथासिद्धमाह-जनक -प्रतीति । यत् कार्यननक प्रति पूर्ववृत्तित्व गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववर्तित्वं गृह्यते, तस्य .. तत्कार्य प्रत्यन्यथासिघत्वम् । यथा कुलालपितु घंट' प्रति, तस्य हि कुलालपितृत्वेन घट प्रति जनकत्वेऽन्यथासिद्धिः । कुलालत्वेन रूपेण जनकत्वे त्विष्टापत्तिः, कुलालमात्रस्य घट प्रति जनकत्वात् । ___ पञ्चमान्यथासिद्धमाह-अतिरिक्तमिति । अवश्यक्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमित्यर्थः । अत एव प्रत्यक्षे महत्त्वं कारण , अनेकद्रव्यवत्त्वमन्यथासिद्धम् । तत्र हि महत्त्वमवश्यक्लुप्त, तेनाऽनेकद्रव्यवत्त्वमन्यथासिद्धम् । न च वैपरीत्ये किं विनिगमकमिति वाच्यम् । महत्त्वत्वजातेः कारणतावच्छेदकत्वे लाघवात् ॥ २०-२१ ।। - रासभादिरिति-यद्यपि यत्किश्चिद्घटव्यक्ति प्रति रासभस्य नियतपूर्ववृत्तित्वमस्ति, तथाऽपि घटजातीय प्रति सिद्धकारणभावैर्दण्डादिभिरेव : तव्यक्तेरपि सम्भवे रासभोऽन्यथासिद्ध इति भावः । एतेषुपश्चस्वन्यथासिद्धेषु मध्ये पञ्चमोऽन्यथासिद्ध आवश्यकः, तेनैव परेषां चरितार्थत्वात् तथा हि दण्डादिमिरवश्यक्लप्तनियतपूर्ववर्तिमिरेव कार्यसंभवे दण्डत्वादिकमन्यथासिद्धम् । न च वैपरीत्ये कि विनिगमकर्मिति वाच्यम् । दण्डवस्य कारणत्वे दण्डपटितायाः परम्परायाः सम्बन्धत्वकल्पने गौरवात । एवमन्येषामप्यनेनैव चरितार्थत्व सम्भवति ॥२२॥ ॥ इति पञ्चाविधान्यथासिद्धनिरूपणम् ॥ . अथान्यथासिद्धत्वमाह-येन......इत्यादि।-२ शयनी प्रत्ये કારણની પૂર્વવૃત્તિતા જે રૂપે અર્થાદ જે ધર્માદેન જણાય છે. તે કાર્યની પ્રત્યે તે રૂપ [તે ધર્મ] અ યથા સિદ્ધ છે. દા. ત. ઘટાત્મક કાર્યની પ્રત્યે દંડની પૂર્વવૃત્તિતા દંડવધવચ્છેદેન જણાય છે તેથી દંડવ ધર્મ અન્યથા સિદ્ધ છે. જેને જે કાર્યની સાથે અન્વયવ્યતિરેક, સ્વાતથી ન હોય પરંતુ કારણને લઈને જ અન્વયવ્યતિરેક હોય તે તે કાર્યની પ્રત્યે અન્યથા સિદ્ધ છે. દા. ત. ઘટાત્મક કાર્યની સાથે “યત્ર ઘટસ્તત્ર સ્વાશ્રયાશ્રયત્ન સંબંધન દંડરૂપમ ' “યત્ર સ્વાશ્રયા
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy