SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ૧૫૩ -બુધિનિરૂપણ વ્યા મુજબ તેના એગ્ય પ્રત્યક્ષના વિષયભૂત] વિશેષ ગુણના સંબંધથી તે, માનસપ્રત્યક્ષને વિષય છે. આત્મા પરમમહત્વરિમાણને આશ્રય હોવાથી વિભુ છે. આ વાત પૂર્વે [સાધર્યપ્રકરણ વખતે જણાવી છે. છતાં સ્પષ્ટતા કરવા જે અહીં ફરીથી કહી છે. વિસ્મરણશીલ શિષ્યના અનુગ્રહ માટે સ્પષ્ટતા કરવા એક વાત शथी ४डेता 'पुनरुति' ष नथी. साधय ४२४मा 'बुद्ध्यादिषट्कं सख्यादिपञ्चक भावना तथा । धर्माधर्मों गुणा एते आत्मनः स्युश्चतुर्दश' मा थी वेस यो शुशान। माश्रय मामा छे. इति मुक्तावलीविवरणे आत्मनिरूपणम् । . कारिकावली । बुद्धिस्तु द्विविधा मता। अनुभूतिः स्मृतिश्च स्यात् , अनुभूतिश्चतुर्विधा ॥५१॥ .. मुक्तावली। अत्रैव प्रसङ्गात् कतिपय बुद्वेः प्रपञ्च दर्शयति-बुद्धिस्त्विति । द्वैविध्य व्युत्पादयति-अनुभूतिरिति । एतासां चतसृणां करणानि चत्वारि "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इति सूत्रोक्तानि वेदितव्यानि । इन्द्रियजन्य ज्ञान प्रत्यक्षं यद्यपि मनोरूपेन्द्रियजन्यं सर्वमेव ज्ञान, तथा पीन्द्रियत्वेन रूपेणेन्द्रियाणां . यत्र ज्ञाने करणत्व तत्प्रत्यक्षमिति विवक्षितम् । ईश्वरप्रत्यक्षन्तु न लक्ष्यम् , “इन्द्रियार्थसन्निकर्षोत्पन्न ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मक प्रत्यक्षम्" इति सूत्रे तथैवोक्तत्वात् । अथवा ज्ञानाकरणकं ज्ञान प्रत्यक्षम् । अनुमितौ व्याप्तिज्ञानस्य, उपमितौ सादृश्यज्ञानस्य. शाब्दबोधे पदज्ञानस्य, स्मृतावनुभवस्य करणत्वात् तत्र नातिऽव्याप्तिः । इदं लक्षणमीश्वरप्रत्यक्षसाधारणम् । परामर्शजन्य ज्ञानमनुमितिः । यद्यपि परामर्शप्रत्यक्षादिक परामर्शजन्य, तथाऽपि परामर्श जन्य हेत्वविषयक यद् ज्ञान तदेवाऽनुमितिः। न च कादाचित्कहेतुविषयकानुमितावव्याप्तिरिति वाच्यम् । तादृशज्ञानवृत्त्यनुभवत्वव्याप्यजातिमत्त्वस्य. विवक्षितत्वात् ।
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy