SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ૧૦૦ કારિકાવલી-મુક્તાવલી-વિવરણ માનવા પડશે. અને મને અણુ હોવાથી તેમનામાં રહેલા જ્ઞાનાદિનું પ્રત્યક્ષ નહીં થાય. કારણ કે પ્રત્યક્ષની પ્રત્યે મહત્પરિમાણુ કારણ છે. મહત્પરિમાણના અભાવના કારણે મનમાં માનેલા જ્ઞાનાદિનું પ્રત્યક્ષ થઈ શકશે નહીં એ સ્પષ્ટ છે. આથી મનમાં પણ રૌતન્ય માનવાનું યુક્ત નથી. મનમાં અણુત્રની સિદ્ધિ મનિરૂપણ વખતે કરાશે. -०४० नन्वस्तु विज्ञानमेवात्मा, तस्य स्वतः प्रकाशरूपत्वाच्चेतनत्वम् । ज्ञानसुखादिकन्तु तस्यैवाऽकार विशेषः । तस्याऽपि भावत्वादेव क्षणिकत्व', पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञाने हेतुन्वात् सुषुप्त्यवस्थायामप्यालयविज्ञानधारा .. निराबाधैव मृगमदवासनावासितवसन इव पूर्वपूर्वविज्ञानजनितसंस्काराणामुत्तरोत्तरविज्ञाने हेतुत्वान्नानुपपत्तिः स्मरणादेरिति चेन्न । तस्य जगद्विषयकत्वे सर्वज्ञत्वापत्तिः, यत्किश्चिद् विषयकत्वे , विनिगमनाविरहः, सुषुप्तावपि विषयावभासप्रसङ्गाच्च ज्ञानस्य सविषयत्वात् । तदानीं निराकारा चित्सन्ततिरनुवर्तत इति चेन्न । तस्याः प्रकाशत्वे प्रमाणाभावात् , अन्यथा घटादीनामपि ज्ञानत्वापत्तिः । न चेष्टापत्तिः, विज्ञानव्यतिरिक्तवस्तुनोऽभावादिति वाच्यम् । घटादेरनुभूयमानस्याऽपलपयितुमशक्यत्वात् । आकारविशेष एवाऽय विज्ञानस्येति चेन्न । किमयमाकारोऽतिरिच्यते विज्ञानात् ? तर्हि समायात विज्ञानव्यतिरिक्तेन । नाऽतिरिच्यते चेत् तर्हि समूहालम्बने नीलाकारोऽपि पीताकारः स्यान् । स्वरूपतो विज्ञानस्याऽविशेषात् । अपोहरूपो नीलत्वादि विज्ञानधर्म इति चेन्न । नीलत्वादीनां विरूद्धानामेकरिमन्नसमावेशात् । इतरथा विरोधावधारणस्यैव दुरूपपादत्वात् । न वा वासनासक्रमः सम्भवति । मातृपुत्रयोरपि वासनासक्रम प्रसङ्गात् । न चोपादानोपादेयभावो नियामक इति वाच्यम् । वासनायाः सङ्क्रमाऽसम्भवात् । उत्तरस्मिन्नुत्पत्तिरेव सङ्क्रम इति चेन्न । तदुत्पादकाभावात् , चितामेवोत्पादकत्वे संस्कारानन्त्यप्रसङगः । क्षणिकविज्ञानेष्वतिशयविशेषः कल्प्यत इति चेन्न । मानाभावात् , कल्पनागौरवात् । एतेन क्षणिकशरीरेष्वेव चैतन्य प्रत्युक्त,
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy