SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ મંગલવાદ कारिकावली। नूतनजलधररुचये गोपवधूटीदुकूलचौराय । मुक्तावली । विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षाय ग्रन्थतो निबध्नाति नूतनेति । ननु मङ्गलं न विघ्नध्वंसं प्रति न वा समाप्ति प्रति कारण, विनाऽपि मगलं नास्तिकादीनां प्रन्थेषु निर्विघ्नपरिसमाप्तिदर्शनादिति चेन्न । अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य सफलत्वे सिद्धे तत्र च फलजिज्ञासायां सम्भवति दृष्टफलकत्वेऽदृष्टफलकल्पनाया अन्याय्यत्वात् , उपस्थितत्वाच्च समाप्तिरेव तत्फलं कल्यते । इत्थं च यत्र मङ्गलं न दृश्यते, तत्राऽपि जन्मान्तरीयं तत् कल्प्यते । यत्र च सत्यपि मगले समाप्ति नै दृश्यते तत्र बलवत्तरो विघ्नो विघ्नप्राचुर्य वा बोध्यम् । प्रचुरस्यैवाऽस्य बलवत्तरविघ्ननिवारणे कारणत्वं बोध्यम् । विघ्नध्वंमस्तु मङ्गलस्य द्वारमित्याहुः प्राञ्चः ॥ . 'नूतनजलधररुचये गोपवघूटीदुकूलचौराय' मा, रितीनी પ્રથમ કારિકાનું પૂર્વાર્ધ છે. વિશ્વના વિઘાત માટે કરાયેલા મંગલનું શિષ્યની શિક્ષા માટે ગ્રંથની આદિમાં નિબંધન કરવારૂપે તેને S५-यास छ. मी ममाऽपि मङ्गलं कर्तव्यमि' त्या॥२४ शान २१३५ शिष्यशिक्षा छ. यात पहनो अर्थ उत्पत्तिमा (उत्पत्ति मान् चासावभावः (ध्वंस)) पाथी यऽपि 'विघात' ५८४ वि' ५४ निर छे. परंतु "विशिष्टवाचकानां पदानां सति पृथग्विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वम् " 24 न्यायथी 'वि' ५४ साथ છે. આશય એ છે કે વિશેષણ વાચક પદને પૃથગ પ્રયાગ કર્યો હોય તે વિશિષ્ટ વિશેષણ વિશિષ્ટ વિશેષ્ય) વાચકપદ વિશેષ્યમાત્રાથક હેય ॐ fat नियम छ. तेथी “स कीचकैः मारुतपूर्णरन्धैः” मा २धुना raswi 'मारवपूर्ण रु' । यम् विपाय - प्रयोग
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy