SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ જનિરૂપણ श्रयोपाधिकी, अत एव वियति विक्षेपे धवलिमोपलब्धिः । अथ जले माधुर्ये किं मानम् ? न हि प्रत्यक्षेण कोऽपि रसस्तत्राऽनुभूयते नच नारिकेलजलाौ माधुर्यमुपलभ्यत एवेति वाच्यम् । तस्याऽऽश्रयोपाधिकत्वात्, अन्यथा जम्बीरजलादावम्लादिर सोपलब्धेरम्लादिमत्त्वमपि स्यादिति चेन्न । हरीतक्यादिभक्षणस्य जलरसाभिव्यञ्जकत्वात् । न च हरीतक्यामेव जलोष्मसंयेागाद्रसान्तरोत्पत्तिरिति वाच्यम् । कल्पनागौरवात्, पृथिवीत्वस्याऽम्लादिजनकतावच्छेदकत्वाच्च जले नाम्लादिकम् । जम्बीररसादौ वाश्रयोपाधिकी तथा प्रतीतिः । एवं जन्यशीतस्पर्शजनकतावच्छेदकं जन्यजलःब', तदवच्छिन्नजनकतावच्छेदक' जलत्व बोध्यम् । धृष्टचन्दनादौ तु शैत्योपलब्धिश्चन्दनान्तर्वर्त्तिशीततरसलिलस्यैव । तेजः संयोगाज्जले उष्णप्रतीतिरौपाधिकी स्फुटैव तत्र पाकाऽसम्भवात् । स्नेहस्तत्रेति । घृतादावपि तदन्तर्वर्त्ति जलस्यैव स्नेहः । जलस्य स्नेहसमवायिकारणत्वात् । तेन जल एव स्नेह इति मन्तव्यम् । द्रवत्वमिति । सांसिद्धिकद्रवत्वत्वं जातिविशेषः प्रत्यक्षसिद्धः । तदवच्छिन्न जनकतावच्छेदकर्मापि तदेवेति भावः । तैलादावपि जलत्थैव द्रवत्वम् । स्नेहप्रकर्षेण च दहनानुकूल्यमिति वक्ष्यति ॥३९॥ प्रथमवदिति । पृथिव्या इव इत्यर्थः । तथा हि-जलं द्विविधं नित्यमनित्यश्च परमाणुरूपं नित्यं द्वयणुकादिसर्व मनित्यमवयवसमवेतच | अनित्यमपि त्रिविधं शरीरेन्द्रियविषयभेदात् । पृथिवीतो यो विशेषस्तमाह- किन्त्विति । देहमयोनिजं - अयोनिजमेवेत्यर्थः । जलीयशरीरमग्रेोनिजं बरुणलोके प्रसिद्धम् । इन्द्रियमिति - जलीयमित्यर्थः । तथा हिरसनं जलीयं, गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तरसाभिव्यञ्जकोदकवत् । रसनेन्द्रियसन्निकर्षे व्यभिचारवारणाय द्रव्यत्व देयम् । विषय दर्शयति - सिन्धुरिति । सिन्धुः समुद्रः, हिमं - तुषारः, आदिपदात्सरित्कासारकरकादिः सर्वोऽपि ग्राह्यः । न च हिमकरकयेाः कठिनत्वात् पार्थिवत्वमिति वाच्यम् । ऊष्मणा विलीनस्य तस्य जलत्वस्य प्रत्यक्षसिद्धत्वात् । यद् द्रव्यं यद्द्रव्यध्वंसजन्यमिति व्याप्तेर्जलोपादानोपादेयत्वसिद्धेः । अदृष्टविशेषेण द्रवत्वंप्रतिरोधात् करकायां काठिन्यप्रत्ययस्य भ्रान्तित्वात् ॥४०॥ इति जलप्रन्थः ॥ ७ વ
SR No.005698
Book TitleKarikavali Muktavali Vivaran Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherMokshaiklakshi Prakashan
Publication Year1987
Total Pages198
LanguageGujarat
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy