SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ૨૫૦ ક્ષત્રપકાલીન ગુજરાત कारितमि[त्]इ[स्] भिन्नत्थे १७. महाक्षत्रप[स्]य मतिसचिवकर्मसचिवैरमात्यगुणसमुद्युक्तैरप्यति महत्वा द्भेदस्यानुत्साह विमुखमतिभि(:) प्रत्य(आ) ख्यातारंभं १८. पुनः सेतुबन्धनैर (आ) श्याद्हाहाभूतासु प्रजासु इहाधिष्ठाने पौरजानपदजनानुग्रहार्थं पाथिवेन कृत्स्नानामानर्तसुराष्ट्रानां पालनार्थन्नियुक्तेन १८. पह्नवेन कुलैपपुत्रेणामात्येन सुविशाखेन यथावदर्थधर्मव्यवहारदर्शनैरनुरागमभिवर्धयता शक्तेन दान्तेना चपलेना विस्मितेनार्येणाहाय्येण २०. स्वधितिष्ठंता धर्मकीर्तियशांसि भर्तुरभिवर्धयातानुष्ठितमिति ॥ દેવની મોરીનો શૈલ-સમુદ્ગક (અસ્થિપાત્રલેખ) १. नमस्सर्वज्ञाय (1) २. ज्ञानानुकम्पाकारुण्यप्रभावनिधये नमः [1] 3. सम्यक् संबुद्ध [सूर्याय परवादितमोनुदे [॥१॥] ४. सप्तांविंशत्यधिके कथिक नृपाणां समागते [s] द्वशते [1] ५. भ(भा)द्रपदपंचमदिने नृपतौ श्रीरुद्रसेने च [॥२॥] ६. क्र (कृ)तमवनिकेतुभूतम्महाविहाराश्रये महास्तूपम् । ७. सत्वानेकानुग्रहनिरताभ्यां शाक्यभिक्षुभ्याम् [||३||] ८. साध्वग्निवर्मा नामना सुदर्शनेन च विमुक्तरंधे ण [1] ८. काान्तिकौ च पाशान्तिकपड्डौ शाक्यभिक्षुकावतृ(त्र) [॥४॥] १०. दशबलशरीरनिलयश्शुभशैलमयस्स्वयं वराहेण [1] ११. कुट्टिमकतो क(कृ)तोयं समुद्गकस्सेन पुत्रेण [॥५॥] १२. महसेनभिक्षुरस्य च कारयिता विश्रुतः समुद्गकस्य [1] १3. सुगतप्रसादकामो बुद्धायर्थन्धर्म सड्याभ्याम् [॥६॥] भांधीनी यष्टी५ : वर्ष ११ (पाटन) १. ........पस य्सामोतिकपुत्रस २. .......समं वर्षाये ११ पालितकस Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005551
Book TitleKshatrapkalin Gujarat Itihas ane Sanskruti
Original Sutra AuthorN/A
AuthorRasesh Jamindar
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages464
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy