SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ નવ ૨૪૯ ७. शपरमघोरवोगेन वायुना प्रमथितसलिलविक्षिप्तजर्जरीकृताव [दी?]........ ताश्मवृक्षगुल्मलताप्रतानं आ नदि [त]ला[द्] इत्युद्घाटितमासीत् चत्वारि हस्तशतानि वीशदुत्तराण्यायतेन एतावत्येव विस्तीर्णेन ८. पञ्चसप्ततिं हस्तानवगाढेन भेदेन निस्सृतसवतोयं मरुधन्वकल्पमति...भृशं दुर्द.........अ.....य[आ]र्थे मौर्यस्य राज्ञः चंद्रगुप्तस्य......आष्ट्रियेण [व] ऐश्येन पुष्यगुप्तेन कारितं अशोकस्य मौर्यस्य ते यवनराजेन तुष् [आ] स्फेनाधिष्ठाय ८. प्रनाळीभिरल[म्] कृत[म्] तत्कारितया च राजानुरूपकृतविधानयातस्मिभेदे दृष्ट्या प्रनाड्या विस् [४] तसेत [उ]..........णा आ गर्भात्प्रभृत्त्यविहत समुद्[इ] [त?] [आ]ज लक्ष्मी ध् [आर]णागुणतस्सद्धवर्णैरभिगम्य रक्षणार्थ पतित्वे वृतेन आ प्राणोच्छासात्पुरुषवधनिवृत्तिकृत१०. सत्यप्रतिज्ञेन......अन्य[त] २ संग्रामेश्वभिमुखागतसदृशशत्रुप्रहरणवित्तरणत्वावि गुणरि[पु]........त कारुण्येन स्वयमभिगतजनपदप्रणिपति[त] आ[य] उ?] प्रशरणदेन दस्युव्याळ-मृगरोगादिभिरनुपसृष्टपूर्वनगरनिगम्११. जनपदानां स्ववीर्य्यार्जितानामनुरक्तसर्वप्रकृतीनां पूर्वापराकरावन्त्य नूपनीवृदानत सुराष्ट्रश्च[म्] [ म]रु[कच्] छ[स]इ[न] धुस्[औ] व[ई]र कुकुरापरांतनिषादादीनां समग्राणां तत्प्रभावाद् [य] अ.......र[त्त्थ] कामविषयाणा[म्] विषयाणां पतिना सर्व्वक्षत्राविष्कृत१२. वीरशब्दजातोत्सेकाविधेयानां यौधेयानां प्रसह्योत्सादकेन दक्षिणापथपतेस्सातकर्णेढेिरपि नीर्व्याजमवजीत्यावजीत्यसंबंधाव्[इ] दूरया अनुत्सादनात्प्राप्तयशसामा द].........[स] विजयेन भ्रष्टराजप्रतिष्ठापकेन यथार्थहस्तो १७. च्छ्यार्जितेजितधर्मानुरागेन शब्दार्थगान्धर्व्वन्यायाद्यानां विद्यानां महतीनां पारणधारणविज्ञान प्रयोगावाप्तविपुलकीत्तिना तुरगगजरथच-सिचर्म नियुधाद्या........[ति] परबल लाघवसौष्ठवक्रियेण अहरहनमानान१४. वमानशीलेन स्थूललक्षेण यथावत्प्राप्तेर्बलिशुल्कभागैः कनकरजतवज्रवैदूर्यरत्नोपचय विष्यन्दमानकोशेन स्फुटलघुमधुरचित्रकान्तशब्द समयोदारालंकृतगद्यपद्य ........न प्रमाणमानोन्मानस्वरगतिवर्ण सारसत्त्वादिभिः १५. परमलक्षणव्यंजनैरुपेतकान्तमूर्तिना स्वयमधिगतमहाक्षत्रपनाम्ना नरेन्द्रकन्या स्वयं वरानेकमाल्यप्राप्तदाम्न्[आ] महाक्षत्रपेण रुद्रदाम्ना वर्षसहस्राय गोब्राह[म] अ.........[स्थ]म् धर्मकीर्ति वुद्ध्यर्थं च अपीडयित् [व]आ करविष्टि १६. प्रणयक्रियाभिः पौरजानपदं जनं स्वस्मात्कोशा महता धनौघने अनतिमहता च कालेन त्रिग् [ए]ण दृढतरविस्तारायाम सेतु विधा[य][स][]वत ए..........[स्]उदर्शनतरं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005551
Book TitleKshatrapkalin Gujarat Itihas ane Sanskruti
Original Sutra AuthorN/A
AuthorRasesh Jamindar
PublisherL D Indology Ahmedabad
Publication Year2006
Total Pages464
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy